पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रीतसूत्र- [१प्रथमप्रश्ने नात् । पस्नीमपि तेनेष प्रयत्नेन वाचरति, तेन न सूत्रबामणे विरुध्येते अपि तूपस्कृते इत्यलं पक्षान्तरैः।

न वासोऽभि संनह्येत् ।

वस्त्रममिलक्षीकृत्योपरि न संनोत् । स्त्रीसनहनं यद्यपि परिहितवस्त्रस्योपरि न प्राशोत्येव तथाऽपि शाखान्तरीयविशेषविधिना प्राप्तप्रतिषेधाद्विकल्पः । आपस्तम्बेन तु विकल्प एवं दर्शितः । संमोदिति परस्मैपदं प्रयोजककर्तृसापेक्षम् ।

पूषा ते ग्रन्थिं ग्रध्नात्वित्युत्तरतो नाभे- र्निष्टर्क्यं ग्रन्थिं कृत्वा स ते मा स्थादिति दक्षिणतो नाभेः परिकर्षति ।

पूर्वति नाभेरुत्तरमागे ग्रन्थि कृत्वा, निष्टायमिति व्याख्यातं शिखाग्रन्थिकरण. सन्न विस्मरणीयम् । तं प्रन्धि स त इति नार्दक्षिणभागे परिकर्षणेनाऽऽनयति । पत्नीसंस्कारवादनेकाहिताग्निपत्नीः प्रत्यावर्तते संनतनमेकत्वस्याविवक्षितत्वात्प्रतिप्र- धानमावर्तते ।

अग्ने गृहपत उप मा ह्वयस्वेति ।।२३।। तिष्ठन्ती गार्हपत्यमुपतिष्ठते ।

पदाऽऽसीना संनद्धा तदोत्यायोपतिष्ठते । न चोपतिष्ठत इत्यत एवोत्थानं सिद्धमिति बाच्यम् । उपान्मन्त्रकरण इत्यात्मनेपदविधानानात्रोपोत्थानं धातुप्रत्यययोरर्थः कि तु मन्त्रकरणमञ्जलिकरणपूर्वक विनयेनाऽऽशीर्याचा । तदुक्तमाहिताग्नेराशीयर मिमुप- तिष्ठत इति । तस्मादुपस्थानादन्यदुल्लानं विधत्ते । यथोत्तरामाहुतिमुपोत्थाय कवाति- थैडिवाऽऽहवनीयमुपतिष्ठत इत्यस्त्यासीनाया अप्युपस्थितिः । इदमारानुपकारक कर्मापि प्रतिपल्यावर्तते । परार्थान्येकेन क्रियेरनिति न प्रवर्तते तस्य न्यायस्य परार्थ- कविषयत्वात् । अथ प्रकृस्कृतमपूर्वमुत्पादयेरिति न प्रतिपल्यावृत्तिरिति तथाऽप्युप. स्थान कामनाप्रार्थनं तद्भोत्कृसंस्कारस्वेन प्रतिपल्याशीमन्ना आवर्तन्त इत्यपि सिद्धम् ।

देवानां पत्नीरुप मा ह्वयध्वमित्यपरेण गार्हपत्यं देवपत्नीः ।

उपतिष्ठत इत्यनुवृत्तिः । गार्हपत्यस्यापरदेशपस्थिता देवपत्नी रित्यनुसंधायोपति- छत इत्यर्थः । देवपत्नीनां तत्स्थानमिति ब्राह्मणे दर्शनात् । इनमपि प्रतिपनि ।

पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिꣳसीरिति तमेव देशं प्रेक्षते ।

गार्हपत्यापरदेशमेव प्रेक्षते न तु पूर्व, मन्त्रशेषोऽयं करूपान्तरोतवदिवमपि प्रधा. नकर्म, द्वितीयाविभक्तिस्तु श्रूयमाणा तथायुक्तं चानीप्सितमिति सूत्रेण विहिता, तेन संस्कार्यत्व बोधयति कर्तुः क्रिययाऽऽप्तभिष्टतमस्वाभावात् । एवमुपस्थाना सर्वत्र