पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि पटलः] महादेवकृतवैजयन्तीन्याख्यासमेतम् । २०३ तहि कुत्र संज्ञयोपांशुत्वं तत्राऽऽह-

उपांशु देवतादेशनम् ।

प्रजापतये प्रजापति थे यजामहे प्रजापतिमित्युपांशु । परप्रत्यायनार्थानामपि शास्त्रेण नियम उपांशत्वस्य । याज्यापुरोनुवाक्ययोरपि देवतादेशनरूपत्वेनोपांशुता । अथवा तयोरुपांशुत्वस्थानाधात्संजयवोपांशुत्वं यागस्य साक्षादुत्पादकत्वेन दृष्टार्थ- नयाऽनत्वात्तयोः। थपेतं प्रत्येत्य-

यथादेवतमुत्तरेण पुरोडाशेन प्रचरति ।

यद्यस्ति तर्हि प्रचरति पुरोडाशेनाप्सोमयाजिनोऽस्ति पक्षेऽनीषोमीपः पौर्णमास्यां सैनयतो नास्त्यैन्द्रामोऽमावास्थायाम् । अग्नीषोमीये सति मुच्युपस्तीर्याऽऽप्याय्य मा पेरवदाय प्रथममवदानं मुचि पूर्वाः द्वितीयादि पश्वाः पुष्करे निघायाभिघार्याऽऽप्याय्य प्रस्तरनहि रक्त्वाऽत्याकण्याऽऽश्रावणादि भग्नोषोमाभ्यामनुबहि वषट्कारेण वषट्को योपांशुयानाइतिस्थानेन संलग्नामपिदधदिवानगञ्जुहोति प्राग्भाग ईशान्य उदाभागे पा। अनोषोमो देवता, अग्नीषोमयोशित यानपानम् । अमावास्यायो नास्त्युपाशुयाम आग्नेयानन्तरमसंनयत ऐन्द्रामः । आमेयेन प्रचर्य यथेतं प्रत्येत्य स्वच्युपस्तीर्या:- म्याय्य मा मेः । इन्द्राग्निम्यामनुमहि प्रथममवदानं नुचि पूर्वार्ध द्वितीयादि पार्षे निधायामिवार्याऽऽप्याव्य प्रस्तरबाहिरकत्वाऽत्याक्रम्याऽऽश्रावणादि श्रावयित्वा वषट्: कारेण वषट्कृते वाऽऽग्नेयेन सलग्नां पूर्वभाग ईशान्य उदमागे वाऽपिदधदिवाप्रक्ष्णम्जु. होति । इन्द्राग्नी देवता । इन्द्राग्नियोरिति यानमानम् । संनयतस्त-

समवदाय सांनाय्याभ्यां प्रचरति द्विः शृतस्यावद्यति द्विर्दध्नास्त्रिः पञ्चावत्तिनः ।

समवदाय नृतदनोरेकनावदानं समवदानं द्विवचनेन प्रत्येकं प्रधानत्वेऽपि सह प्रचार इत्युक्तम् । पुनििस्त्ररिति वचनेनावदानयोस्वाऽऽवृत्तिरुपस्तरणाविधारणे तु लन्त्रेणेति ज्ञापितम् । पुनर्विधानात्तावदेव प्रयोगः पुरोडाशसांनास्ययोरुपस्तरणेत्यादि- विधानानुच्युपस्तीर्याऽऽप्याग्येन्द्राय महेन्द्राय वाऽनुबूहीति मा मेरित्यावर्तते प्रदेश- मेदात् । द्विनिर्वाऽवदायाभिघार्याऽऽप्याय्य प्रस्तरबहिरवा यदवदानानि द्विरेत- दन्तः पदार्थानुसमयेनैवोत्तरत्र तन्त्रमत्याक्रम्याऽऽश्रावणादि । इन्द्रं महेन्द्र वेति यथाधि- कारं प्रेष्य सभेदेन चुचे प्रवेश्य नापिदधदिवेत्यादिनाऽपि पूर्वमपरं चाऽऽन्यावस्रावणं केवलं बुङ्मुखेनो(गो)पांशुयाजस्थाने जुहोति सानाय्याडुतिम् । इन्द्रो महेन्द्रो वा देवता । इन्द्रस्येति महेन्द्रस्येति वा याजमानम् ।