पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ च० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । .२१५

उपभृति मन्त्रान्तरमाह-

देवस्तꣳ सविता प्रतिनुदतु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति वा ।

एताभ्यामेव याजमानम् ।

अभ्युक्ष्योपभृतमाहृत्य जुह्वा परिधीननक्ति ।

आहृत्य दक्षिणेनैवाऽऽज्यलेपवत्या जुह्वा ।

वसुभ्यस्त्वेति मध्यमꣳ रुद्रेभ्यस्त्वेति दक्षिणार्ध्यमादित्येभ्यस्त्वेत्युत्तरार्ध्यं वसुवनिरसि वसुधेयोऽसीति वा ।

एकेनेतिकरणेन विनियोगेऽपि पूर्वेषां मन्त्राणां क्रमेण त्रयाणामेते वैकल्पिका

मन्त्राः । स्पष्टमन्यत् । वसून्देवानित्यादि याजमानम् । रुद्रेभ्य इत्यत्रोभयोरुदकस्प- र्शन रौद्रत्वाविशेषान्नान्येषु रुद्रशब्दपर्यायकर्म विधानामानादिति वदन्ति । तन्न । रुद्रदेवते कर्मण्येवैवम् । अयं तु परिधिसंस्कार एवेत्यतो नोदकस्पर्श इति ज्ञेयम् ।

अन्यत्र प्रस्तराज्जुहूꣳ सादयित्वा संजानाथां द्यावा पृथिवी मित्रावरुणौ त्वा वृष्ट्याऽवतामिति विधृतीभ्यां प्रस्तरꣳ समुल्लिप्य बर्हिषि विधृती अपिसृज्य ।

विधृतीभ्यां सह प्रस्तरं समुल्लिप्योदू * लिप्य समुत्खाय विधृती अवधाय ।

स्रुक्षु प्रस्तरमनक्त्यक्तꣳ रिहाणा इति जुह्वामग्राणि वियन्तु वय इत्युपभृति मध्यानि प्रजां योनिमिति ध्रुवायां मूलानि ।

मा निर्मुक्षमिति तृतीयस्यान्तः ।

एवं पुनरनक्ति ।

अनक्तीति पूर्वेणापि संबध्यते ।

तृतीये ध्रुवायामादितो मूलान्युपभृति मध्यानि जुह्वामन्ततोऽग्राणि ।

विपरीतं तृतीयपक्ष इत्येव वक्तव्ये गुरुनिर्देशेन यावनिर्दिष्ट तावदेव विपरीत मन्त्रास्तु ये यत्रोक्तास्ते तथैव प्रथमवदिति दर्शितम् । अग्रमध्यमूलानि प्रस्तरस्य । समक्तामिति याजमानम् ।

दिव्यङ्क्ष्वान्तरिक्षेऽङ्क्ष्व पृथिव्यामङ्क्ष्वेति वा ।

अक्त रिहाणा एतेषामेते वैकल्पिकाः।

आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय ।

अक्तस्य प्रस्तरस्यैकां दर्भनाडी मन्त्रेणाऽऽदाय तूप्णी प्रज्ञातं निदधाति । प्रज्ञातमिति चलेनोत्तरकाथि स्थापयतीत्यर्थः ।

प्रस्तरꣳ शाखां चाऽऽदाय ।


  • लिप्त्वेत्सपेक्षितम् ।