पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः ] महादेवकृतवैजयन्तीव्यास्यासमेतम् । २२५

द्वावाग्नीध्रस्य वैकल्पिको।

प्राश्य तूष्णीं मार्जयते ।

भाग्नीध्र इत्यनुवृत्तेः । होतुहॊत्र एव विधिज्ञेयः ।

इडान्तꣳ शंय्वन्तं वा ।

गार्हपत्यसमीपे क्रियमाणं पत्नीसंयाजंसपत्नीयहोमेडाभक्षणं तदिदं परामृश्यते । सदिडान्तमुक्तमेव तदनूद्य शंय्वन्तं वेति विकल्यः । इडान्तमेव कर्म संतिष्ठते । इडाभ- क्षणान्तमिडान्तमित्यर्थः । शंयन्ते विशेषमाह-

शंय्वन्ते वेदात्तृणमपादाय तस्य जुह्वामग्रम- ञ्ज्यात्स्रुवे मध्यमुपभृत्याज्यस्थाल्यां मूलम् ।

अञ्ज्यादित्यर्थः ।

तस्य कल्पो यः प्रस्तरस्य ।

तस्य तृणस्य कल्पो यः प्रस्तरस्य प्रस्तरतृणस्येत्यर्थः । केषांचिदयमभिप्रायः- यदा शंय्वन्तं तस्मिन्पले कर्तव्ये सति प्रस्तरप्रहरणं सूक्तवाकेन साध्यं ततो न तस्यो. त्कर्षोऽपि त्वावृत्तिरेव प्रधानयोः प्रस्तरवेदतृणप्रहरणयोः कालभेदात् । न च प्रस्तर- प्रहरणमप्याकृष्यते तस्य स्वतन्त्रस्य तृणप्रहरणं प्रत्यनङ्गत्वादङ्गत्वाच्च सूक्तवा- कस्याऽऽवृत्तिरेव न्याय्या । न च शंयुवाकं होता प्रतिपद्यते यं परिधिमिति विधाना- च्छंयुवाकस्यापि परिधिप्रहरणं प्रत्यङ्गत्वादावृत्तिरिति वाच्यम् । सूक्तवाको याज्या प्रस्तर आहुतिरिति श्रुतिबलाज्जैमिनिना साधनभावः सूक्तवाकस्यैव साधितः । न च शंयुवाकपरिधिप्रहरणयोः साध्यसाधनभावे श्रुतिरस्ति । शंयुमेव बार्हस्पत्यं भागधेयेन समर्धयतीत्याद्यर्थवादा न साधका अन्यार्थत्वात् । यदपि शंयोर्वाक इति श्रुतिराहुतित्वमाहैकविंशत्याहुतिषु तदपि नोक्तमाहुतित्वेन प्रमाणमपि तु दर्श पौर्णमासे चैक एव शंयुवाक इति तन्त्रेणाङ्गानीत्यत्रार्थे प्रमाणं यथेडाहुतित्वेन परिगणिताऽपि नाऽऽहुतिः । ततः शंयुवाको न दृष्टार्थः किंतु स आरादुपकारक एव । तस्मात्तस्योत्कर्ष एव न्याय्यः । परिधिप्रहरणं संत्रावश्च स्वस्थाने तत्रैव केवलं सूक्त- वाकयुवाकप्रैषपूर्वकाविति विवेको ज्ञेय इति । तदिदं नास्मत्सूत्रारूढं, सूत्रार्थस्तु शंयुवाकार्थ प्रेषितेन शंयुवाकेऽनूक्ततृणमक्तप्रस्तरतृणवत्प्रास्यतीति तावद्गार्हपत्ये । सदुक्तं कात्यायनेन-शंवन्ते वेदतृणमादाय प्रस्तरवदनक्तीत्युक्त्वाऽग्नीदाहानुप्रहरेति प्रास्य तृणादि पूर्ववच्छंय्वन्ते सुक्नुवं प्रगृह्णातीति । एवमस्माकमपि प्रस्तरस्य येन

१ क. ग. च. छ. ट. ठ. वेदतृण । २ ख. °णमादा' । २९