पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । २५९

ऋतस्य पथा पर्येहीति पर्याह्रियमाणम् ।

आमोघेणाणाऽऽहयनीयं परि परित आनेतुमारब्धमेवेशानदिग्पागगतं. प्रतीक्षत इत्यनुषङ्गः।

सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणं प्रतीक्षते ।

स्वाभिमुखतयाऽऽहियमाणमाग्नेयदिमागगतं. प्रतीक्षतेऽभिमुखो मूत्वेक्षते. पूर्व तु पन्सनिवेशेनाऽऽहवनीयाभिमुखस्थितस्तथैव प्रेक्षतेऽत्र तु प्राशिवाभिमुखो भूत्वेक्षत इति विशेषः.

देवस्य त्वेति प्रतिगृह्य ।

प्राशिवमित्यनुषङ्गः । प्रतिगृह्णामीति मन्त्रान्तः ।

पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यपरेणाऽऽ हवनीयं व्यू(व्यु)ह्य तृणानि प्राग्दण्डꣳ सादयति ।

न्यू(न्यू)ह्यापसार्य तृणानि बहिष. आस्तीर्णस्य प्राग्दण्ड सादयति । प्राग्दण्डो यस्यः पात्रस्य साशं पनि यस्य । प्राशित्रहरणप्राशिवयोरभेदविवक्षयोक्तं. प्राग्द- ण्डमिति।

सुपर्णस्य त्वा गरुत्मतश्चक्षुषाऽवपश्यामीत्यवेक्ष्य ।

अवनम्पावनतो भूत्वोपरीक्षत इति. विशेषः । गरुत्मत इति विशेषणावधो दृष्टिं वकुमवेक्ष्येत्युक्तम् ।

देवस्य त्वेत्यङ्गुष्ठेनोपमध्यमया चाङ्गुल्याऽऽदाय ।

सष्टम् ।

अग्नेस्त्वाऽऽस्येन प्राश्नामीति प्राश्नाति ।

मुखे निक्षिपति । वैखानसेनोक्तं जिह्वाग्रे निधायेति ।

ब्राह्मणस्योदरेणेत्यसंम्लेत्यावगिरति ।

मन्त्रेणावगिरति अधस्तान्नयति । असंम्लेत्य म्लानि ग्लानिमप्रापथ्याचवर्णममेलयित्वा पूर्व जिह्वाग्रे स्थापितः तथैवानवच्छिद्यैवावस्तात्प्रवेशयतीत्युक्तम् । प्राशित्रमा- दायान्तर्विहारं प्राश्नाति ।

न दतो गमयति ।

दन्तान प्रापयति निक्षेपवेलायां प्रसनवेलायां च ।

क.. प्रा।