पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ सत्यापाढविरचितं श्रौतसूत्र- [ ३तृतीयप्रश्ने-

प्रमाणानि । कर्मणामप्रामाण्येऽपि निःश्रेयससाधनप्रमाणोपकारकत्वानिःश्रेयाससाधना- नीत्यवधार्यत इति भावः । ननु वेदेऽथवा सूत्रे मुमुक्षुर्दर्शपूर्णमासाभ्यां यजेतेत्येवंरूप- तया. कुतो न निवद्धापी(नी)त्याशङ्कानिवारणमनेनैव कार्यम् । यादृशैः शब्दैर्लक्षि- तानि तानि तैरेव धार्यन्ते तदैव श्रेयःसाधनानि तानि विदित्वा तदेवानुष्ठितं फलाय नान्यथेति । तथा च श्रुतिः-यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीति । कचिद्वि- धायकं वाक्यं वचित्संज्ञा क्वचिदनुवादमानं क्वचिद्रव्यदेवतासंबन्धमानं क्वचिदालभतिः क्वचिनिर्वपतिरेवमादिभिः शब्दः प्रतिपादितानि तानि तथैव तत्तच्छब्दलक्षितान्ये- वास्माभिनिवद्धानि । अत एव वेदोऽप्येवं नोपालम्भनीयोऽध्ययनविधिना यादृशो दृष्टः श्रेयःसाधनतया वाऽध्यापितस्तादृशस्यैवार्थग्रहणं फलायेत्यप्यावेदितमिति. वेदं व्याख्यानमेव भवामो न तूपालब्धुमिति । न तु (नु) त्रिभिदैरित्यत्र स्मार्ताचारलक्षणकर्मणां विधायकब्राह्मणमन्त्रात्मको (क)वेदो (दे)न प्रामाण्यं नास्तीत्युक्तं ततस्तेषां न श्रुत्या विधानमिति न विधिलक्षण. कर्मत्वं नाप्यावश्यककर्मत्वमतोऽव्यापकमत आह-

वैदिकानाꣳ शब्दानाꣳ स्मृतिग्रहणानि लौकिकानि ।

तानि शब्दलक्षणानि धार्यन्त इति पूर्वानुवृत्तिः । लौकिकान्यपि यानि कर्माणि तानि तादृशनिःश्रेयसमाधनानि शब्दलक्षणानि धार्यन्त इत्यन्वयः । ननु तथा लौकि. केषु श्रुत्य भाव इत्युक्तं तत्राऽऽह-वैदिकानामित्यादि । मन्त्रब्राह्मणरूपस्य वेदस्यैक- देशभूताः केचिवचिन्मन्त्रा एव क्वचिद्विधय एव कचिन्नोभयं किंतु वैतानिककर्म- प्रकरणगतार्थवादमन्त्रावयवा एव प्रसङ्गेन सिद्धार्थानुवादिनः । ते वैदिकाः शब्दा- स्तेषां सार्थानां या जायन्ते स्मृतयो मन्वादीनां सर्ववेदेदार्शनां ताः स्मृतय एव ग्रहणानि प्रमाणानि येषां तानि तथा । प्रकीर्णानां प्रकरणे पाठाभावादेकवाक्यतयकं कर्म बोध- यितुमसमर्थानां यदेकत्रोपसंहारः शब्दानां स न पाठेनास्मदादिमिगृह्यतेऽतो मन्वा. दिभिरपि नैकत्र गृह्यते, ततस्तेषामपि यतस्ततो व्यस्तानां स्मृतथ एव जायन्ते तामिरे- कत्र संकल्प्य न तान्येव शब्दरूपाण्येकत्र धार्यन्ते तेषां स्वारस्येन वाक्यार्थानव- बोधकत्वात्तैमन्वादिभिन्यायतो मीमांस्यमानानां कर्मणां यजायते निर्णयरूपं ज्ञानं तदेव प्रमाणं येषु तानि पश्चात्स्मृत्याऽऽचारेण वा प्रवतितानि मन्वादिलोकविमर्श- कारिभिर्लोकयन्ति विमृशन्त्यर्थान्वैदिकांस्ते तथा । ते हि न्यायार्पज्ञानाभ्यां वेदमूला- भ्यां सर्ववेदार्थनिर्णयकर्तारो नान्ये । अतः स्मृतय एव निर्णयरूपस्य ग्रहणस्य हेतव इति स्मृतय एव ग्रहणानीत्युक्तम् । *तन्न । (त्रा)प्रमोका(हा) विमर्शा वा स्मृ. -

  • अत्र तत्राप्रमोट्दा इसपेक्षितमिति प्रतिभाति ।