पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 २द्वि पटलः] महादेवकृतवैजयन्तीव्याख्यासमेसम् ।

चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय का मान्। वेदेन वेदिं बृहतीमविन्दन्सा पृथिव्यां प्रयतां पार्थि- वानि ।तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳस्रा णः पृथिवी देव्यस्तु । वेदेन वेदिमिति वेदेन वेदिꣳ संमृज्यमानाम् ।

अभिमन्त्रयते । वेदेनेति पठितो मन्त्र आध्वर्यवे ।

यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरच्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् ।

भमिमन्त्रयते।

यदुद्धन्तो जिहिꣳसिम पृथिवीमोधधीरपः । अध्वर्यवस्फ्यकृतस्फ्येनान्तरिक्षं मोरुपाव तस्मात् । यदुद्धन्तो जिहिꣳसिम जीवमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्त्विति स्फ्येनोत्तमां त्वचमुद्धन्यमानाम् ।

अमिमन्यते ।

बृहस्पते परिगृहाण वेदिमिति परिग्राहयोः ।

जपति । ब्रह्मत्वं पठितो देव्यस्त्वित्यन्त एवं योग्यत्वात् ।

भूमिर्भ्रूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्चेति कृताम् ।

अमिमाश्रयते । कृतां वेदिम् ।

ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः ।

अमिमन्त्रयते ।

आज्यमसीत्याज्यमवेक्षते यथाऽध्वर्युरद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यमपश्चोत्पूयमानाः ।

सकदेव । अध्वर्योरन्यमन्त्रास्त्रय आदितोऽधिका विहिताः । ततस्तूमयोः समाना एवातो याजमाने पश्चानामित्यावर्तते । अन्यथाऽन्तिमावृत्तौ विसंवादमुभयोः स्यात् । विशेषु चतुर्थस्य काम्ये सप्तदश कामयित्वेति ज्ञेयम् ।