पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृप ० पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२२

घृतेनाक्तौ पशुं त्रायेथामिति ताभ्यां पशुꣳ समनक्ति ।

सर्वमत्रपाठः पूर्वस्य तावन्मात्रत्वख्यापनार्थोऽन्यथोभयत्रापि प्रतीकोपादानेन पूर्णों मन्त्रः स्यात्पूर्वस्तु शाखान्तरीयस्तावानेव ताम्या प्रकृतस्वरुस्वधितिभ्याम् ।

शमितरेषा तेऽश्रिः प्रज्ञाताऽसदित्यक्तां धारामादिशच्छमित्रे स्वधितिं प्रयच्छति ।

स्वया मनाताऽक्ता धाराऽस्तु विशमनार्थमनयेव विद्याधि नान्यसपः।

यथास्थानꣳ स्वरुमवगुह्य ।। १० ।।

पस्मिन्गुणे पूर्व स्पितस्तत्रैव नान्यत्र । पर्यप्रये क्रियमाणायानुमूहीति संमेष्यति पर्यनयेऽनुबूहीति वा। सष्टम् ।

आहवनीयादुल्मुकमादायाऽऽग्नीध्रः परिवाजपतिरिति पञ्च पर्यग्नि करोति पशुꣳ शामित्रदेशं चात्वालं यूपमाहवनीयं च त्रिः परिद्रवति ।

पर्यमिकरणं व्याख्यातमत्र विशेषः परितस्तस्य तस्य समन्ताद्दान्नुस्मुकेन स प्रद- लिणं परितो गच्छम्पञ्च द्रव्याणि पश्चादीनि प्रत्येक सकृन्मन्त्रेण द्विस्तूष्णी पनि करोति । द्रव्यप्राधान्याविरिति प्रत्येकमभ्यासः । अत्रोमुकेन सह परितो द्रवणमेव पर्यग्निकरणम् । तेन द्रवणमपि त्रित्रिों कैकस्यैव । तथैवोक्तं कात्यायनेन-उल्लुकमादा- यानीतिः समन्त पर्येति । न च सर्वेषामेकवारं परिद्रतणमिति वाच्यं, द्रव्यपकत्वा- दावृत्तिरेव पश्वादिक्रमानुपपत्तेश्च ।

आज्यानि चेत्येकेषाम् ।

षष्ठमाग्यान्यपि तथैव पर्यग्नि करोतीत्येकेषां शाखिनामस्माकं विकरूपः ।

ये बध्यमानमनुबध्यमाना इति पर्यग्नौ क्रियमाणे त्रीण्यपाव्यानि जुहोति ।

पर्यप्निलक्षणे कर्मणि क्रियमाण आग्नीधेगापर्युरपाव्यनामकान्होमानपूर्ववादाज्यस्था- स्याज्येन त्रिगृहीतेनात्र न समिदाधानं सामिधेनीसमिन्द्रिः प्रम सिद्धान्यो दर्विहोम- धर्मोऽस्त्येव ।

आहवनीय उल्मुकं निधाय त्रिः पुनः प्रतिपर्येति ।

उस्मुकेन विना प्रतीपमप्रदक्षिणं यथाक्रम प्रत्येकं त्रिनिः पर्येति । 4. न. ग: प.क.प.७. ज. स. स. ₹ उ. वगूम ।