पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४४ सत्पाषाढविरचितं श्रौतसूत्र- [९नवमप्रभे- प्रकृतावाज्यमवशेषणीयमित्यवगम्यते । अत्र प्रयाजशेषेण ध्रुवां वारुणं पुरोडाशमी- पभृतं चाभिधारयति । शेषप्रतिपत्तेरावश्यकत्वादेतस्य प्राप्तिः ।

अप्सुमन्तावाज्यभागौ।

अप्सु इति शब्दो थयोस्ताव मुमन्तौ । तोच अस्वग्ने सधिष्टव, अप्सु मे सोमो अबवौदिति ।

ताभ्यां प्रचर्य पुरोडाशाद्वरुणं यजति ।

ताम्या प्रचर्येतिवचनमप्सुशव्दघटिताभ्यामेव प्रचारो न तु चातुर्मास्यप्रकरणगत. श्रुतिपठितया वृषा सोम धमा असीतिद्वितीयाज्यभागसंबन्धिवैकल्पिकपुरोनुवाक्ययेत्ये- तदर्थम्, मध्ये नैमित्तिकप्रायश्चित्ताननुष्ठानार्थं वा । तहाँद कुत्र कर्तव्यमिति चेदनूया. मान्ते कर्तव्यमित्यर्थात् । अग्निहोतेति याजमानं पुरोडाशावरुणं यजति । अत्र न कृत्स्नावदानं तस्य स्विष्टकृत्येव विधास्यमानत्वात् । जुलामुपस्तीर्य ध्रुवामाप्याय्य मा भेरित्यभिमृश्य द्विरवदायाभिषार्थ भुवा नाऽऽप्याययति । यदक्दानानीति प्रत्यभि- घार्य वरुणायानुनहि । आश्राव्य प्रत्याश्राविते वरुणं यति प्रयोगो वरुणयागस्य, इमं मे वरुण श्रुधी तत्त्वा यामि ब्रह्मणा मोषावी. इति याज्यानुवाक्ये वरुणायेदं । वरुणस्याहं देवयज्ययाऽन्नादो भ्यासमिति ।

कृत्स्नं पुरोडाशमवदायाग्नीवरुणौ स्विष्टकृतौ यजति ।

तस्य प्रयोगः- जुह्वामुपस्तीर्य ध्रुवां नाऽऽप्याययति । कृत्स्नं पुरोडाशमवदाय द्विरभि. धारयति । उभयत्रापि धुवां नाऽऽप्याययति । एताम्यामभिधारणाभ्यां प्रौवसमाप्तिः । भग्नावरुणाभ्यार स्विष्टकृयामनु३हि । आश्राव्य प्रत्याश्रावितेऽग्नीवरुणौ स्विष्ट- कृतौ यजेति । उत्तरपूर्वार्धस्थान संलक्ष्य यागः स्विष्टकृत इति प्रयोगः । स्वं नो भने वरु० मुमुग्ध्यस्मो३म् । ये३ यजामहेऽनौवरुणौ स्विष्टकृतौ भू० वरयाडग्निरनेः प्रिया थामान्ययाट्सोमस्य प्रिया धामान्ययावरुणस्य प्रिया धामान्ययाङ्देवानामाज्यपानां प्रिया धामानि यक्षौवरुणयोः विष्टकृताहात्रोः प्रिया धामानि यक्षरस्वं महि. अषता हविः स खं नो अग्नेऽवमो. एधी वौ० इति होतुविशेषः । यजः अग्नी- वरुणाम्या स्विष्टकृयामिदम् । अग्नीवरुणयोः स्विष्टकृतोरहं देवयज्ययाऽऽयुष्मान्य- जेन प्रतिष्ठा गमेयम् । अग्नीवरुणो मे दुरिष्टास्पात सविताऽघशसायो मेऽन्ति दूरेऽ. रातोयति तावतेन जेषमिति । वैश्वानरे हवि• परिधिदेश संलक्ष्य प्रक्षालन विनयति ।

अग्नीदुदकꣳ सकृत्संमृड्ढीति संप्रेष्यति ।

संमार्गोऽत्रापि असिद्धः संमृष्ट इतिवचनामावेऽपि । आनोधः स्पयनितस्तै- रेव. परिभोजनीयरुपका समाधि उदक वाजनिद्वाज त्वा समवद्वाज जिगिषद्वाणि . .