पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/100

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सरस्वतीकण्ठाभरणं [अध्या० ३• ब्लिकपाणावकम्। साबितमौरजिकण् । प्राण्यर्य वचनन् । शङ्खपटहं पणवमृदङ्गमित्यादौ तु ‘अप्राणिनि जातय’ इत्येव सिद्धम् । प्राण्यङ्गानां तु व्यतिकरनिवृत्त्यर्थं वचनम् । तेनेह न भवति । पाणिपणवाविति ॥ सेनाङ्गानि बहुत्वे ॥ ४२ ॥ घहुत्वे वर्तमानानि (सेनाङ्गानि) समाहार एव चार्थे समस्यन्ते। द्वन्द्वश्च समासो भवति | हस्तिनश्चाश्धाश्च हस्त्यश्वम् । रयिकाश्वारोहम् । पहुत्व इति किए । हस्त्यऔं । रथिकाश्धारांही ॥ क्षुद्रजन्तवः ॥ ४2 क्षुद्रजन्तुवाचिनः शब्दा बहुत्वे वर्तेमानाः समाहार एव चाथें समस्यन्ते । द्वन्द्रश्व समासो भुवति । दंशमशकन् । यूकालिक्षम् ।। क्षुद्रजन्तव इति किसू । ब्राह्मणक्षत्रियैौ ll फलानि ॥ ४४ ॥ बदराणि चामलकानि च मदरामलकम् । इङ्कदोदुम्बरम् । बहुत्व इत्येव । बद्रं चामलकं च पदरामलके । 'अग्राणिनि जातय' इति सिद्धे बहुत्व एव यथा स्यादिति वचनम् ॥ वा वृक्षमृगतृणधान्यशकुनविशेषाः ॥ ४५ ॥ वृक्षादिविशेषवाचिनः शुन्दा बृहुत्वे वर्तमानाः समृद्दार एव चायें वा समस्यन्ते ! द्वन्दृश्ध समासो भवति । gक्षाधि न्यम्रोधाश्ध पुक्षन्यग्रोधं लक्षन्यग्रोधाः । धवाग्धाश्वकर्णाश्च धवाश्वकर्ण धवाश्वकर्णाः । रुरुपृषतं रुरुपताः। ऋश्यैणम् ऋश्यैणाः । कुशकाशं कुशकाशाः। मुञ्जवल्कलं मुञ्जवल्कलाः । व्रीहियवं व्रीहियवाः । तिलमार्प तिलमापाः । हसचमचाक हंसचक्रवाकाः । तित्तिरिकपिञ्जलं तित्तिरिकपिञ्जष्ठाः । घहुत्वं इत्येव । शक्षन्यग्रोधौ । 'अप्राणिनि जातय' इत्यनेन कस्मान्न भवति । सैव प्राप्तिपैहुवे नियम्य विकल्प्यते ॥ व्यञ्जनानि ॥ ४६ ॥ घहुत्व इति नियूर्त, योगविभागात् । व्यञ्जविशेपवाचीनेि सुव: न्ताने समाहार एव चार्थ वा समस्यन्ते। इन्द्रभ समासो भवति । दधिवृर्त रधिघृते।। सूपशाकं सूपशाके । 'अप्राणि(नि) जातय’ इति नित्यप्राप्तौ विकत्पः॥