पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/104

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ सरस्वतीकण्ठामरणं [লদিয়াe * , राजदन्तादिषु समासेपूपसर्जन परं निपतति । दन्तानां राजा राजदन्तः । पठयन्तल्वादुत्तरपदस्योपसर्जनत्वम्। पूर्व वासितं ततो छित लेप्तवासितम्। पूर्वकालत्वादुपसर्जनत्वेन पूर्वत्वम्। एवं सिक्तसंमृष्टम् ! भ्रष्टलुश्चितम । नझमुपितम् । अवाक्लन्नपकम्। अर्पितोतम् । उसगाढ(सू) इति । अधम ऋणे अधमर्णः । उत्तम ऋणे उत्तमर्णः । शतात् परे परश्शताः । सहस्रात् परे परस्सहस्राः ।। *पञ्चमी'त्युपसर्जनत्वम् । आदिग्रहणादन्येऽपि नृवरकुरुश्रेष्ठादयो भषन्ति ॥ बिम्बोछबिम्बाधरपुरुषोत्तमादपु वा । ६० । बिम्बोठादिपूपसर्जनं वा परं निपतति । ओष्ठचिम्व धिम्बोटः । अधरघिम्बं बिम्बाधरः । उत्तमपुरुपः पुरुषोत्तमः । अादिग्रहणाद् गृहमध्य मध्यगृहम इत्यादयो भवन्ति [] इदुद् द्वन्हें ॥ ६१ ॥ पूर्वमित्यनुवर्तुते । इर्कुरान्तगुकारान्तं च द्वन्द्वे पूर्वं निपतति । अमीपोमी । ब्रीहिययी । स्वादुतिती । कमण्डलुकृष्णाजिनम् ॥ ' न स्वातिश्चित्रायाः ॥ ६२ ॥ द्वन्द्वे स्वातिरिदन्तश्चित्रायाः पूर्वं न निपतति । अनक्षत्रार्थ अरम्भः । चित्रास्वाती माणविके । पतिभयायाः ॥ ६३ ॥ पतिशब्द इदन्तो मर्यायाः पूर्व न निपतति । भार्यापती ॥ जायाया ज ६ च वा ॥ ६४ ॥ সাহাঙ্গুৰু द्वन्द्रे पतिः पूर्वो न निपतति । जं दमित्येतौ च जायाशध्दस्यदेशी भवतः। जाया च पतिध जायापती। जम्पती। दम्पती। Ч83 पुत्रार्तं ህ ዪጝ ዘ! द्वन्द्वे समासे पुत्रशब्दात् पतिः पशुश्च पूर्वो पुनपती । पशुध पूवों न निपतति । पुनपश।