पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/113

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० श्:] - हृदयहारिण्याख्यया दृस्या समेतम् । Toto उपज्ञायत इत्युपज्ञा । उपक्रम्यत इत्युपक्रमः । उपज्ञान्त उपक्रमा • - पष्ठीतत्पुरुयस्तदादित्वेऽभिधित्सते नर्पुमफलिङ्ग भपति । पाणिन्युपज्ञमकालफं व्याकरणम्l चन्द्रोपज्ञमसञ्ज्ञकं व्याकरणम् । (उपुर्ज्ञेषून्ममिति किन्।) वाल्मीकिल्लोकाः । तदादित्व इति किन् । देवदत्तोपज्ञो रयः । यज्ञदत्तेोपक्रमो रयः ॥ll ईश्धराथोदराज्ञः सभा ॥ १२७ ॥ ईश्वरार्याद राजवर्जतात्पष्टयन्तात्परा या (समा तद्वन्तस्तत्पुरुषो) पैसकलिङ्गे भपति । इनसभम् । ईश्वरसभम् । ईश्वरार्थीदिति किम'l देवदत्तसभा । अराज्ञ इंत फिस्। राजसमा । चन्द्रगुप्तमभा। नयमश्धर यक्षादिभ्यः षष्ठश्यन्तेभ्यः परा या सभा तदन्तस्तत्पुरुषो नपुंसकं भवति । यक्षसभम् । राक्षससभम् । पिशाचसभम्' अदिग्रईण६ गन्धर्वसर्भ किन्नरसभमित्यादयो भवन्ति । अशालों ॥ १२९ ॥ अशाला या सभा तदन्तः पछीतापुरुयो नपुँसकै भवति। स्त्रीसमम। दासीसभस् । गोपालसभम् । सङ्घातपञ्चनोऽत्र सभाशब्दः 'll सेनासुराशालानिशा बा ॥ १३० ॥ सेनाद्यन्तः पधीतत्पुरुषो वा नपुंसकलिङ्ग भपति । माह्मणसेर्ने ब्राह्मणसेना । यवसुरं यवसुरा । गोशालें गोशाला । वनिश बनिशा, यस्याँ मताः श्वानो हिरति । ፪ቛT፵፫ በ &ኛ 8 በ * छायान्तः पछीतत्पुरुपो वा नपुंसर्क भपति । कुङयच्छायम । कुङयsछाय { 'ल या ' श्. ग् पाट°. SLLTS SS L SLL L S L S LS LLLLLLL LL