पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/125

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qie» '8.] हृदयहारिण्याख्यया 팅리( समेतम् * R& लेन स्थानिना अागमेन च यष्टित् तदन्तात् स्नियां ङीप् न भ* वति | पंचमान । चक्षमणा । पठिता पठितंत्र्या !! यञोऽपावटात् ॥ ३३ ॥ यअन्तान् प्रातिपदिकात् स्त्रिया डी'श्रल्ययो भवति । न चेत् पकारान्तादवटशब्दाच परो यज्ञ भवति । टापोऽपवादः । गागों मात्सी। अपावटादिति किम् । शार्कराक्ष्या । पैौतिमाश्या । गैौकक्ष्या ! आक्ट्या । सर्वतः (षो ? ष्फो) वा ॥ ३४ ॥ सर्वस्माद् यञन्तात् स्त्रियां (नित्यं प? वा ष्फ)प्रत्ययो भवति । गार्गी गाग्र्यायणी । वात्सी वात्स्यायनी । सर्वग्रहणं पावटर्थमू । शार्कराक्ष्यायणी । पैौतिमाध्यायणी ! आविष्ट्यायनी ! पकारो डीपर्यः ॥ लोहितादिभ्यः शकलान्तेभ्यो नित्यम् ॥ ३५ ॥ लेोहितादयो (गगदियज्ञवि)र्धं वक्ष्यन्ते ! तेभ्यः शकलपयैन्तेभ्यो यञन्तेभ्यः स्त्रियां नित्यं ष्फञ्प्रत्ययो भवति । लौहित्यायनी । कल्यायनी । सशेित्यायेिनी । शाकुल्ययन ॥ कौरव्यासुरिमाण्डूकेभ्यो डित ॥ ३६ ॥ कॅौरव्यादिभ्यः ख्रियां नित्यं ष्फप्रत्ययः स च डिदू भवृति । काौर माग्रैनां कालकृता श्रीरावस्था घात्ययौवनादिवयः । तस्मिन् अपश्चिमे वर्तमानात् श्रतिपदिकात् स्नियां ओप्रत्ययो भवति । कुमारी किशोरी। कर्बरी कलभी। तरुणी। तलनी। वधूटी । चिरण्डी 1 अचरम इतेि किम स्थवि युद्ध । अत इत्येव । शिशु । कयं द्विवर्षा उतनशया ली. हितपादिकेति । नैता वयश्धृतयः । अर्थादव वयो गम्यते । कुमाराद्वन्नूढायां च ॥ ३८ ॥ कुमारशब्दादनूढायाँ च वर्तमानात् डीष्प्रत्ययो कुमारी छुद्धकुमारी । भवतेि ! (वृद्धा)