पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/128

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RRR सरस्वतीकण्ठभरर्ण [अध्या० है, श्येतैतहरितरोहिताद्वा' तश्च नः ॥ ५० ॥ श्येतादिभ्यः स्त्रयां ङीष्प्रत्ययो (वा) भवति तत्सन्नियोगेन च तकारस्य नकारः। श्येनी श्येता । एनी एता। हरिणी हरिता । रोहिणी रोहिता। रुत्वेन लोहिनी लोहिता । कनोऽसितपलिताभ्याम् ॥ ५१ ॥ असितपलितशब्दाभ्यां डीप्प्रत्ययो भवति । तत्सन्नियोगेन चतकारस्य मादेशः | असिक्नी असिता । पलिकों पालता ॥ पितो ङीष् ॥ ५२ ॥ पित्प्रत्ययान्तात् प्रातिपादकात् स्त्रियाँ डीष्प्रत्ययो भवति। नर्तकी । धात्री। जल्पाकी। गाग्यीयणी । आकर्षकी सामग्री ! इकारः सामान्यग्रहणार्थः । पकारस्तदभिघातार्थैः ॥ll गौरशबलकल्मापसारङ्गपिशङ्गहरिणपाण्डरामरसुन्दरविकलनिष्कलपुष्कलेभ्यः ॥ ५३ ॥ गौरादिभ्यः स्त्रियां डीष्प्रत्ययो भवति । गुणवचनत्वेनाजातिवाचित्वादप्रासे वचनम्। गौरी ! शबली । कल्मापी । सारङ्गी । (पशङ्गी) हरिणी । पाण्डरी । अमरी । सुन्दरी । विकली । निष्कली। पुष्कली । कथै विकलाः । कालविशेपवाचिनेा नित्यं स्त्रीविपयत्वाट्टाबेव भवति । दृहन्महत्सरश्ौरतापसदासचेटविटभिक्षुकवन्धकपुत्रगायत्रेभ्यः ।। ५४ ॥ बृहस्रप्रभृतिभ्यः स्त्रियां ङीष्प्रत्ययो भवति । वृहन्महतोरुगल्लुक्षणे आते सरसो हलन्तत्वाट्टाप्यप्राप्ते शेपेभ्यस्तु (अ)जातिवाधिस्वाट्टापि s L00LL S SS LLLLLL S LLLLYYS S L L L L S S S LLLLLL0L it rrrrrnhhuy S S SS LLLLLS SLLL LLLLLLLLSS SLLLLSS SS L S LL “, “*” KT. T. q: