पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/139

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tø V. हृदयाहारिण्याल्यया वृत्त्या समेतम् । & ነ { जातिवाचिनः प्रतिपादिकाद् अस्त्रीविपयादयकारोपघातू ख्रियां डीष्प्रत्ययो भवति । तत्र भिन्नेप्वप्यभिन्नप्रत्ययाभिधानोहेतु सकृदाख्यातनिग्रीह्या संस्थानच्यड्ग्योपदेशव्यक्ष या च ब्राह्मण्यादिगोत्रचरणलक्षणा जातिः । कुक्कुटी । कुमारी । सुकरी । ब्राह्मणी । पृमली । नाडायनी । चारायणी । कठी । घहवृची । जतिरिति किम् । मुण्डा । जटिला । अस्त्रीविपयादिति किए। खट्वा । मक्षिका। अयोपथादिति किम्। क्षत्रिया । वैश्या । अत इत्येव । तित्तिरिः । कोयष्टिः ! अनुपसर्जनादित्येव । नहुममाकरा मयुरा । यहुम्राह्मणापकर्पा । कर्य सुपणी । अस्ति शस्मिन्नुपसर्जर्न पर्णशब्दः । नैवं विज्ञायते (अ)विद्यमानमुपसर्जनमस्मिन् सोऽयमनुपसजैन इति । कथं तर्हि । न उपसर्जनमनुपसर्जनम् । ममासश्चात्रानुपसर्जनम् । स च जातिवचन इति । पाककर्णपर्णपुष्पष्फलमूलवालान्ताच ॥ १०७ ॥ पाकाद्यन्तात् प्रातिपदिकात् जातिवाचिनः त्रिया डीप्प्रल्ययो भवति । ओदनपाकी। श्रा(ख खु)कर्ण मुद्भपणf। शतपुष्यी। (वा?दा)- सीफली । दर्भमूली । गोवाली ! नित्यरुत्रीविषत्वादेवा पूर्वेणाप्राप्ती वचनम् ! इतो मनुष्यजातेः ॥ १०८ ॥ हकारान्तान्मनुष्यजातियाचिनः प्रातिपदिकात् श्चियाँ शीष्प्रत्ययो भवति । अवन्ती । कुन्ती । दाक्षी । प्लाक्षी । तैकायनी । ग्लचुकायनी । इञः ॥ १०९ ॥ इञ्भन्तात् प्रातिपदिकात् त्रियाँ स्कीप्प्रत्ययो भवति । अजात्यर्थ आरम्भ। । सुतझमेन निईत्ता नगरी सौतझमी । मौनिचित्ती । ऊडुतः ॥ ११० ॥ उकारान्तान्मनुष्यवाचिनः प्रातिपदिकात् स्नियामूङ्प्रत्ययो मवति । कुरूः । मद्मचन्धूः । मनुष्यजातेरिति किम् l अासुः । कृकवाकुः । अयोपधादित्येव ! अध्वर्युः । मृगयुः ! 'ङकारः ङञ्याप्लुब्भ्योऽगि?ति विशेपणार्थः । दीर्घोच्चारणं किम् ! श्वश्रूरित्यत्र श्वशुरस्योदन्त्यळेोपयोदधैश्रवणं यया स्यातू ॥