पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/144

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R 4 सरस्यतीकण्ठभरणं [अध्या० १० शल्या । सौधातक्या । भौरिक्या । भौलिक्या । शाल्मल्या । शालास्यल्या । कापि(स्थ?छ)ल्या । दैवदत्या । आदिग्रहणाद् याज्ञदत्त्या दयो भवन्ति ॥ चौपयतचैकयतचैटयतबैल्वयतसैकयतानां च ॥ १३२॥ चैंपियतादीनां शतृप्रकृतिकाणन्तानां स्रियामणः प्यडादेशो भवति । अगुरूपान्तार्थ आरम्मः । चौपयत्या। चैकयत्या । चैटयत्या । छ्ल्यत् । सयत्य । भोजस्य क्षत्रियायाम् ॥ १३३ ॥ भोजशब्दान्त्यस्याल: स्थाने क्षत्रियायां खियामभिधेयायां प्यडादेशो भवति । भोज्या । क्षत्रियायामिति किम् । भोजा । भोजापत्यमप्यभेदोपचारादू भोजेत्युच्यते यथा घधुः । अजादित्वातूडी मवति(?) {॥ सूतस्य युवत्याम् ॥ १३४ ॥ सूतशब्दस्यान्यस्याल: स्याने प्रातयौवनायां स्त्रियामभिधेयायां प्यङादेशेो भवति । सूत्या ! युवत्यामिति किम् ।। सूता ॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकण्ठेविडीनां वा ॥ १३५ ॥ दैवयज्ञि (या ? इत्या)दीनामिञन्तानां ख्रियामिञः ष्यङादेशो वा भवति । योगद्वयेन व्यवहाराद् गोत्र इति न सम्बध्यते । तेनापत्यमात्रे hy =షి శాx विधान भवति। तत्र पौचादी प्रासे, अनन्तरापत्ये त्वप्रासे विभाषा भवति । y = Aih दैवयज्ञ्या दैवयज्ञी । शौचिवृक्ष्या शौचिवृक्षी । सात्यमुग्र्या सात्यमुग्री । कण्ठेविद्धया कण्ठेविद्धी ॥ इति श्रौदण्डनाथनारायणभट्टसमुद्धृतायां सरस्वतीऋग्ठाभरणस्य वृत्तीं हृदयद्दारभ्यां तृतीयस्याध्यायस्य चतुर्थः पादः ॥ मूर्तीयोध्यायः समास: ॥