पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/159

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qTo 8.) हृदयहाण्यिास्यया मृत्या समेतम् । ፻ዔ፣ कुञ्जादिभ्यः स्त्रियां बहुषु च फक्प्रत्ययो भयति । कझायना। स्त्री । कौञ्जायना यहवः । एवं ब्रा*गायना म्र्नी प्राध्नायना वहवः इत्यादि । खियामिति किम् । कौञ्जायन्यः पुमान् । घहुविति किगू । कौन्जायन्यः कौञ्जायन्यै ॥ नडचरबकमुक्षेतिकेतिशोपकलमाकससलवाजप्यतिकाग्निशर्मभ्यः ॥ ७१ ॥ नडादिभ्यः प्रातिपदिकेभ्यः पात्रादावपत्ये फक्प्रत्ययो भवति । नाडायनः । चारायणः । (पा ? घा)फायन ! मौञ्जायनः । ऐतिकायनः । ऐतिशायनः । औपकायनः । लामकायनः । साप्तलायनः । वाञ्जप्यायनः । तैकायनः । आग्निशमीयणः । अग्निशर्मन्शब्दाद् वृपगण एवेत्यर्थविशपो वक्ष्यते । पौघादावियेव । नाडिः । चा(गेि?रेि:)। वृपगणप्राणनरसायकदासकमित्रपिङ्गरपिङ्गलकिङ्करकेिकॅंकातरकातलेभ्यः ॥ ७२ ॥ वृपगणादिभ्यः पैाम्रादवपत्ये फरु भवति । वर्षगणायनः । प्राणायनः । नारायणः । सायकायनः । दासकायनः | मैत्रायणः ! पैङ्गरायणः । पैङ्गलायनः । कैङ्करायणः । कैङ्कलायनः । कातरायणः । कातलायनः । पैौत्रादावित्येव । घापैगणिः ॥ द्वीपाजकाश्यकाश्यपकाव्यामुप्यामित्रचित्रलिङ्गकुमारलोहदुर्गेभ्यः ॥ ७३ ॥ द्वीपादिभ्यः प्रातिपदिकेभ्यः पैौवादावपये फकू भवति। द्वैपायनः। भाजायनः । काश्यायनः । काश्यपायनः । कान्यायनः । अमुष्यायणः । भामित्रायणः l (चैत्रायणः) । लै(झला ? ङ्गा)यनः ! कौमारायणः । लौहयनः । दौर्गायणः ॥