पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/163

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a R. हृदयहाण्यािख्यया वृत्त्या समेतन्। &ካለv9 गोपिकाप्रभूतेभ्योऽपत्येsणप्रत्ययो भवति । गोपिकः। गौपालिकः । कापिलिकः । जागिलिकः ! बाधिरिकः ! रौहितिकः । आर्यश्वेतः ! औीत्क्षिपः । वार्पिकः । पार्थैः ।। ऐलः ! सापत्नः ! भूमिभूमुिनिसन्धिजरत्कारूत्कारुहस्तिपादकपिञ्जलकुण्डोपरथब्रह्मगुप्तखर्जूरकर्णमयूरकर्णेभ्यः ॥ ८९ ॥ भूम्यादिभ्यः प्रातिपदिकेभ्योऽपत्येऽण् भवति । भूमेरपत्यं भैौमः | (भैौरः !) मैौनः । सान्धः ! जारस्कारवः ! औरकारवः । अत्र जरत्कारूSDDBBDDDmDDDDD DDDD S DDDDDBDG ततः प्राग्जितीय एवाणस्ति । हस्तिपादः. । कापिञ्जलः । कौण्डोपरथः । माझगुंसः। 1 खार्जूरकर्णः । मायूरकर्णः | नैश्च विश्रवसो विश्लोपश्च वा ॥ ९० ॥ विक्षविश्शब्दादपत्यमानेऽण्प्रत्ययो भवति । तत्सन्नियोगेन सस्य नकारागमे भवति । पक्षे विशू इयेतस्याधवयवस्य लेयो भवति । विश्रe घसोऽपत्यं वैश्रवणः । विक्षेपपक्षे रावणः । ह्रयच्वी नद्याः ॥ ९१ ॥ नदीवाचका ये व्यचस्तेग्ग्रेऽप्यमात्रेऽश् भवति । सन्ध्या सान्ध्यः । कुला कॉल: ; ढगूभाधनाथ वचनम् ॥ विपाशगङ्गाभ्याम् ॥ ९२ ।। विपाशगङ्गाभ्यामपत्येऽण भवति ! विपाशशब्दस्य कुञ्ज्ञादित्वात् पयञः, गङ्गाशब्दुस्य शुभ्रादित्वाद्दका तिसृदिफिञा च सुमावेशार्धं वञ्चनम् । येषाशः | वॆपाशेन्यः ! गार्ङ्गः । गijङ्गेयः । गङ्गायनिः । R त्रिवेण्यास्त्रिविणं च ॥ ९३ ॥ u DS Bu0S HDSS SS SDBLL SSS