पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/168

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጳጳኛ । सरस्वतीकण्ठाभरणं [अध्या० १० विकर्णकुपीतकात काश्यपे ॥ ११२ ॥ : विकर्णशुध्दातू कुपीतकशब्दाय फाश्यपेऽपयूशेमे दृष्यू भवति । वैकर्णेयः, कीतकेयः काश्यपः । फाश्यप इति किम् । वैकर्णिः । कैर्पिताकेिः ॥ श्रुवो चुकू च ॥ ११३ ॥ भ्रूशब्दादपत्ये ढग् भवति । तत्सन्नियोगेन चास्य वुगागमः । भॆवेयः॥ कल्याणीसुभगादुर्भगाबन्धकौजरतीघलीचदज्येष्ठाकनिष्ठामध्यमापरस्त्र्यनुसृष्टयनुदृष्टीनामिनङ् च ॥ ११४ ॥ कल्याण्यादीनां शब्दानामपत्ये ढक्ष्मत्ययो भवतेि। तत्सनियोगेनैतेपामन्यस्येनडादेशः । डीप्रत्ययान्तानामेिनडदेशार्य वचनं, प्रत्ययस्य सिद्धत्वात्। अन्येषामुभयार्थम्। काल्याणिनेयः । सौभागिनेयः । दौर्भगिनेयः । अनयोरुभयपदवृद्धिः । घान्धकिनेयः । जारांतेनेयः ॥ वालवदिनेयः । जैयैष्ठिनेयः । कानिष्ठिनेयः । माध्यमिनेयः । पारस्रैणेयः । उभयपदवृद्धिः । अानुसृष्टनेयः । अानुदृष्टिनेयः ॥ , - कुलटायां वा ॥ ११५ ॥ कुलान्ट्रीति कुलटा। कुलशब्दादपये ढग्र भवाते। तत्सलियोगेन चात्येनडादेशी वा भवति । आदेशार्य वचनम् । प्रत्यय(स्यात्)- स्त्वाघन्तत्वादेव सेद्धः । कौलटिनेयः कौलटेयः । (यतु?या) तु कुला न्यट(न्ति ?न्ती) शलं भिनतीति कुलटा, ततः शीलहीनलेनाङ्गहीनले परत्वाद् द्रृक् । कौलटेरः । चटकादैरकृ ॥११६॥ चटकशब्दादपले ऐरङ्क्रप्रत्ययो भवति । चटकृस्यापत्यं पुमान् पटिकर: l तथा लिङ्गविशिष्टग्रहणाचटकाया अपूर्य चूटकेर: ! लुकू ख्रियाम् ॥ ११७॥ , चटकाशब्दादुत्पन्नत्यैरकुप्रत्ययस्य खियां लश भवति। चटकाया अपत्यं श्री चटका ।।'लुकू तद्धितलुकिं' इतेि स्त्रांप्रत्ययस्य लुक कृते पुन)’ ष्टाफ् कर्तव्यः ॥