पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/173

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ሃIe ጳ.] हृदयहारिण्याल्यया वृत्त्या समेतस् । १६७ ' कुरुशकन्धुशङ्ककर्नुभर्तपितृमद्वाक्तक्षन्कापिञ्जलादिधातैकीन्द्रजालिदामोष्णीपिभ्यो ण्यः ॥ १४४ ॥ सौवीरेष्वितेि निवृत्तम् । कुरुप्रभृतिभ्यः शब्देभ्योऽपलेये पायप्रत्ययो मवति । कौरव्यः । ननु । 'कुरुनकारादिभ्यो ण्यः' इति कुरुशब्दादपत्येऽपि ण्यप्रत्ययो भवति । सत्यम् । स तु क्षत्रियात् तद्राञ्चसंशकस्तस्य च बहुषु लुक् कुरवः इति ! अयं तु घहुषु श्रूयत एव करव्या इति । कोरच्यशब्दस्य क्षत्रेियवचनस्य तिकादिपाठातू फिन,ि भयति । कैीरव्यायाणः । शकन्धोः शाकन्धव्यः । शङ्कोः शाङ्कव्यः । यहुपु शाङ्कव्याः । शाङ्कव्या स्री । पौत्रादी तु य इञ् तस्य यहुपु लुक् । शङ्कयः । तदन्तात् स्त्रियां ष्फः । शाङ्क(ल्या ? व्या)यनी । कर्तुः कार्यः ! भर्तुः भात्त्र्यः । (यौ?पै)तृमत्यः । वाच्यः । ताक्षण्यः । कापिञ्जलाद्यः । घातयः । ऐन्द्रजाल्यः। दामोष्णीष्यः ॥ कविमतिपीलाशलकैरकेज्येहिकेशिनीभ्यः ॥ १४५ ॥ कविप्रभृतिभ्योऽपत्ये ण्यप्रत्ययो भवति । कवेरपत्यं काव्यः । मात्यः । पैल्यः ! शैलाक्यः ] ऐरक्यः ।। ऐज्यः ! ऐह्यः । केशिन्या अपत्यं ~ कैशिन्यः । स्रप्रत्ययनिर्देशसामथ्यात् (न) पुंवद्भावः । शुभ्राभ्रदभ्रमुरपुरकिशोरगर्गराजमारमद्गुपचपथदृके. नवेनमूढकुडहृदिकशालीनेभ्र्यः ॥ १४६ ॥ शुभ्रादिभ्योऽपत्येण्यश्रद्यूयो भूवति । शुभ्रूस्यापत्यं शौम्रयः । आभ्रयः । दाभ्रद्युः l सँर्यः । पौर्येः कैशोर्यः । गार्गर्यः । आजम । माद्गुष्यः । चा(फकु?पय) दृश्क्यः । ऐन्यः । पैन्यः । मौढ्यः । कैः । हार्दिक्यः । शा(लि ? ली)न्यः ॥ कर्णरथपधिसत्यंवडभीबृहतीभ्यः कारात्॥ १॥ कर्णादिभ्यः परस्मात् कटुशब्दादपत्ये ण्यप्रत्ययो 1安子 कार्यः । रायकायैः ! रयकारशब्दोऽत्र লাবিলম্বন: । ব্লক্সাইট ક્રિકેSSi qSS SLuS DS DDDS gS Du BDgLSLzLSAeSJSJSKS बाच्छन्दस्येन्द्रन्पेकृर्भ TE,