पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/174

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*もく सरस्वत्तकण्ठाभरणं {अध्या० 8. न्यूना रथकारजातिः । कारुत्वचनाद्रयकारशब्दूदू वक्ष्यमाणसूत्रेणैव यः । पथिकायैः । सात्यंकार्येः । वडभीकायैः । घार्हतकार्यः ॥ व्रान्ताद्रभ्यां वृक्षातू ॥ १४८ ॥ वान्ताईशब्दाभ्प परस्माद् वृक्षशब्दादपत्मे प्रभत्मपी भवतेि ! वान्तवृक्ष्यः । अद्रमृक्ष्यः ॥ श्यावात पुत्ररथाभ्याम् ॥ १४९ ॥ श्यावशब्दात् पराभ्यां पुत्ररथशब्दाभ्यामपत्ये एयप्रत्ययो भवति । श्यावपुत्र्यः । श्यावरथ्यः । शूर्पाच नायात ॥ १५० ॥ शर्षशब्दाच्छष्यावशब्दाचा परस्मानायशब्दादपत्ये ण्यप्रत्ययो भवति । शैर्पणाय्यः । श्यावनाथ्यः ॥ विराजकादिञ्ाः ॥ १५१ ॥ । विराजकशून्दाद्विञन्तादपूत्ये गुवीयते स्रीवर्जिते एयप्रत्ययो भवति। फिञोऽपवादः । वैराजकेरपत्यं वैराजक्यः ॥ - सम्राजः क्षत्रिये ॥ १५२ ll

सेरा(ज ! ट्)शब्दादपये क्षत्रिये प्रयप्रत्ययो भवति । साम्राज्य الي क्षत्रियश्चेत् । सांराजेोऽन्यः !)

वामरथा(वशा ? च्छ)कलादियञ्वत् स्वरवर्जम्॥१५३॥ DBDDDDBDBDBD DDDD DDD S DD DBDBDBDDBD DDD सर्वं कार्य लुगादिकमतिदिश्यते, स्वरं_वर्जयित्वा ! वामरथ्यः । बहुषु ऐछ६ । धामरथाः । श्चिया डीपू । घामरर्थी । प्फो वा । वामरथ्यायनी । चामरयस्यापत्यं गुर्वायत्तं वामरथ्यायनः । ‘यञिञ्भ्याम् ' इति फक् । घामरयस्य छात्राः वामरयाः । (वामरथानि) सङ्घाङ्कघोपलक्षणानि । स्वरस्तु प्रत्ययस्यैव भवति नातिदेशिकमाद्युदात्तत्वम् ॥