पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/179

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदयहारिण्याख्यया वृत्त्या समैतस्। tet“ पाण्डोः क्षत्रियजनपदवचनात् तुल्यनामधेयादपत्ये राजनि ष अध्यणूप्रत्ययो भवति । पाण्डेोरपत्यं राजा वा पाण्ड्यः । अन्यः पाण्डव एव । डकारष्टिलेोपायै: ll उदुम्बरतिलखलमद्रकारयुगन्धरखुलिङ्गशरदण्ड प्रत्यग्रथकलकूटाश्मकेभ्य इज्ञं ॥ १७६ ॥ देभ्य इत्येव । उदुम्बरादिभ्यः शब्देभ्यो राजनेि चापत्ये पा० १) कम्बोजादिभ्यः समुत्पन्नत्य प्रत् 하 कम्बोजः १ मुरल: । केरलः । चलः । शकः । खसः स्त्रियं कुरुकुन्त्यवन्तिभ्यः il vs 4 li कुरुकुन्त्यवान्तशब्देभ्यो राजनि चापत्ये विहितस्य ख्रियां लुगू भवति । कुरोर्ण्यस्य कुन्त्यवन्तिभ्यां ञ्यङः । कुरोस्पत्यं की कुरू: । हुत' इत्यू । श्रूवन्ती । कुन्ती ! ‘इतो मनुष्यजातेः' इति डीप। स्नियामिति किम् । कौरव्यः । कौन्त्यः । आवन्त्यः परप्राच्यभीकरूपकेकयकश्मीरकौरव्यौरससाव्या सुस्थलेभ्यः ॥ १७* ॥ अन्नणोः स्त्रियामपत्ये विहितयोलैणु भवति' न चेत्। प्राच्यादिभ्यो भगादिभ्यश्च (कौ१ त) विहितौ भवतः । शूरसेनस्यापत्यं स्त्री शूरसेनी । मी 'जातेरस्त्रीविषयादयोपपाद इत डीए ! अप्राच्यभगदम्य इति किग्र। प्राच्येभ्यस्तुपाबाली । वैदभां । आङ्गी । वाङ्गी । मागधी । भगीदिभ्यः खस्वपि भार्गी । कारूपी । कैकेया। काश्मीरी। कौरवी । औरसी । साल्वी । सौस्थली । , ‘ स्वावशेभ्यः । ན་མེ” ,