पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/181

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० १.] हृदयहारेिण्याख्यया वृत्त्या समेतम् । &wტზk यस्कलभ्यदुह्यायरस्थूणतृणकर्णभलन्दनमित्रयुखरपभडिलभण्डिलभडितभण्डितेभ्यः ॥ १८४ ॥ अस्त्रियां बहुष्विति वर्तते । यस्कादिभ्यः परस्यापत्यप्रत्ययस्य बहुषु वर्तमानस्याश्चियाँ विहितस्य लुगू भवति । यस्कादयो नानापत्यप्रत्ययान्ताः ! यस्कस्यापत्यानि यस्काः ! एव लभ्याः । दुह्याः । अयस्स्थूणाः । तृणकर्णाः । भलन्दन् । एतेभ्यः शिवाद्यणो लुक् । मित्रयोरपत्यानि मित्रुयवः । गृष्टयादिढञ्नी लुकू ! खरपस्यापत्यानि खरपाः । नडादिफकी लुक् ! भडिलाः । (भण्डिलाः) । भडिताः । (भण्डिताः !) अश्यादिफञो लुक् । यहुष्विलेव । यास्क्यः । अस्त्रियामित्येव ! यास्क्याः स्नियः ! अपत्य इत्येव । यास्काः (शा ? छा)त्राः । सदामत्तकम्बलभारकर्णाटपिण्डीजङ्घबकसक्थरक्षेोमुखजङ्घारथोत्काशकहमन्थकविपपुटेभ्यः ॥ १८५ ॥ सदामत्तादिभ्यः शब्देभ्यः परस्यापत्यप्रत्ययस्याश्चियाँ बहुपु लुग भवति । सदमित्तस्यापत्यानि सदामताः । कम्बलभाराः | कण्टः । पिण्डीजङ्घाः ! बकसक्थाः । रक्षोमुखाः । जङ्घारथाः । उत्काशाः । कह्वा' । मन्थकाः । विषपुटाः ! एभ्यः सदामत्तादिभ्य इञ्जे लुक् ॥ वर्युकोपरिमेखलकडरकृपवटाकपुष्करसत्कुन्द्रिविश्रयजवस्तिभ्यः ॥ १८६ ॥ वर्युकादिभ्यः शब्देभ्यो पिहितस्यापत्यप्रत्ययस्यास्त्रियां चहुषु लुग् भवति । वर्षुकस्यापत्यानि घर्मुकाः । एवमुपरिमेखला. ! कडरकृपाः । वटाकाः । एश्य इने लुक् । पुष्करसदोऽपत्यानि पुष्करसदः । बाह्वादित्वादिञो लुक् । कुन्द्रयः । विश्रयः । अञ्जवस्तयः । एम्यो गृष्ठ्यादिढञो लुक् । क्रोष्टुः पादमानाभ्याम् ॥ १८७ ॥ क्रोgशब्रात् पराभ्यां पादमानशब्दाभ्यामुत्पन्नस्यापत्यप्रत्ययस्याख्रियां वहुषु लुग्भपति । क्रोष्टुपादाः ! कोयुमानाः । आभ्यामि लुक् ॥