पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/184

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጳረc सरस्वतीकण्ठाभरणं [अध्या० ४ पैलादिभ्यो गोत्रप्रत्ययान्तेभ्यो गुर्वायते विहितस्यापत्यश्रत्ययस्थ लुगू भवतेि । 'साल्वापी(ली?ला)भ्यां वा' इति पीलाशब्दति अण् । तदन्ताद् ‘द्यचेोऽणः' इति फिञ् । तस्य लुक् । पैलः पिता । पैलः पुत्रः । शलङ्कोरपत्यं पैत्रादि (श ? शा)लङ्किः । यञिञ्भ्याम् इति फ्कू । तस्य लुकू । सत्यकस्यापत्यं सात्यकिः । तस्यापत्यमपि सत्यकिं: I फको लुक् । तथा सात्यङ्कामिः पिता । सात्यङ्कामिः पुत्रः ! तथौदमु” (ञ्चि ? जि)ः । औदमञ्जिः । औदमेधिः । औदशुद्विः । दैवस्थानिः ! पैङ्गलादायनिः ।। राणिः । राहक्षतिः । भौलिङ्घ्रिः । औद्गाहमानः । औौ ज्जिहानिः । पिता पुत्रश्चेति सर्वत्र सम्वन्धः । झेहञन्तानामश्राच्यार्थः । प्राच्याद्वक्ष्यमाणेन सिद्धः ॥ जनपदनाम्नः क्षत्रिवेयादिणः ॥ २०४ ॥ जनपदनामधेयात् क्षत्रियवचनात् येऽसावणं विहितस्तदन्ता(द) पत्ये गुर्वायत्ते विहितस्य ग्रत्ययस्य लुग् भवति । अङ्गः पिता पुत्रश्च । तथा बाङ्क्षः । जैह्मः । 'द्वद्यञ्-मगधकलिद्भश्रमसभ्योऽण्' इत्यण् । ततो ‘द्ववचोऽणः' इति फिर् ! तस्य लुक् { जनपदनामः क्षत्रियादिति किम् । साल्पः पिता साल्पायनिः पुत्रः । यद्यपि साल्पशब्दो जनपदसमानक्षश्चियवचनस्तयापि यस्मात् साल्पशब्दादण् नासौं क्षश्चियवचन इति लुई न भवति । मगधकलिङ्गशूरमसकुरुवृेoयन्धकेभ्यश्च ॥ २०५ ॥ फक्फिञरिति निवृत्तम् । मगधादिभ्यः परो योऽण्। तदन्ताद पत्यै गुर्वायत्ते पिहितस्य प्रत्ययस्य लुग् भवति । मागधः पिता मागधंः पुनः ।। क्ालिङ्गः पिता कालेङ्गः पुत्रः । तथा शेरमसः पिता पुत्रश्च । एभ्य 'द्वयञ्गगवे'त्यादिना अण् । तदन्तादिञो लुक् । नाकुलः पिता पुनश्च । एवं रन्ध्रकः । श्वफल्कः । कुरुद्वृष्ण्यन्धकेभ्यश्च इत्यण् । त इमे लुक् । एभ्य इति किम् ! राधविः पिता राघविः पुत्रः ॥ प्राच्यादिङ्ञ्ः ॥ २०६ ॥ प्राच्यगेत्रदिन्तादपत्ये गुर्यायते वेहितस्य प्रत्ययस्य लुगू भवति ।