पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/220

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ सरस्वतींकण्ठभरण [अध्या० 9. लालुपा न भवितव्यम् । नैप दोषः । सुवास्त्वादिपाठो हि जनपदादन्यार्रमन् प्रत्ययायें कृतार्थ इति जनपदे लुन् भवति ॥ कामेहत्रतसिभ्यस्त्यपू ॥ १७ ॥ क, अमा, इह इत्येतेभ्यस्त्रतसिलूप्रत्ययान्तेम्य, प्रातिपदिकेभ्यश्व शेपे त्यप्झत्यये भवति । कय. ! अमात्यः । इहत्यः ] तत्रत्य. । यतस्रयः । ततस्त्यः । पकारः स्वरार्थः ॥ । नेर्भुवे ॥ १८ ॥ निशब्दाद् धुवार्थे त्यएप्रल्ययो भवति । नित्य धुवम्र l] निसो गते ॥ १९ ॥ निसूशब्दाद् गतेऽर्थ त्यएनत्ययो भवति । निर्गतो वर्णाश्रमेभ्यः नॄिष्टयः चण्डालादि । ऐषमेोह्यःश्वसो वा ॥ २० । । ऐषम प्रभृतिभ्य शेपेऽर्थे ल्यप्प्रत्ययो भवति वा 1 ऐषमस्त्यम् । ऐपमस्तनम् । ह्यास्त्यम् । ह्यस्तनम्। श्वस्त्यम्। श्वस्तनम्। शैवस्तिकम् । दूरादेत्यः ॥ २१ ॥ दूरशब्दाच्छेपेऽर्थे एत्यप्रत्ययो भवति ! दूरेत्यः ॥ उत्तरादाहञ् ॥ २२ ॥ उत्तरशब्दाच्छेपेऽथें आहश्प्रत्ययो भवति औतरीह. ॥ अरण्याण्णाः ॥ २३ ॥ अरण्यशब्दाच्छेपेऽर्थे णप्रत्ययो भवति । आरण्ग्रा. सुम(न)सः ॥ तीरान्तादञ् ॥ २४ ॥ اد तीरशब्दा(न्ता)च्छेपेऽर्थे अब्अत्ययो मवति । काखतीरयू। पाल्वलkiri, ti रूप्यान्ताद् ञः ॥ २५ ॥ रूप्यशब्दान्ताच्छेपेऽर्थे अप्रत्ययो भवति । वाग्रूप्यम् । (शेपेरूप्यम्?) । शैपरूप्यम् ॥