पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/229

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qr J हृदयहाण्यािल्यया वृत्मा समेतम् । 3ኛካጳ स्वलकः । माषस्थलकः । घोपस्थलकः । राजस्यलकः । चाट्टस्थलकः । मानस्थलक: ! दाण्डायनस्थलक: 1l कूलात् सौवीरेषु ॥ ६२ ॥ ! यः कूलशब्दाद् देशवाचिनः सैौवीरेषु शेपेऽर्थे युञ्प्रत्ययो भवति । कैलको भवति सौवीरवेत्। सौवीरेष्विति किम्। कौल: ॥ समुद्रान्नैौमनुप्ययोः ॥ ६३॥ समुद्राद् देशवाचिनो नावि मनुष्ये च विपये शेपेऽयं चुन्प्रत्ययो भवति । सामुद्रिका नौ । सामुद्रको मनुष्यकः । नौमनुष्ययोरिति किम्र। सामुट्टै लक्षणम् । सामुद्र वसु f। नगरात कुत्सॉप्रावीण्ययोः ॥ ६४ ॥ नगरशब्दातू शेपेऽथें कुत्सायां प्रावीण्ये च गम्यमाने चुन्प्रत्ययो भक्त। चौरा (हीना ? हि) नागरका भवन्ति । प्रवीणा हि नागरका भवन्ति । कुत्साप्रावीण्ययोरिति किम् । नागराः ब्राह्मणाः । कत्त्र्यादिषु तु संज्ञाशब्देन साहचर्यात् संज्ञानगर पटयोत । तस्मिन्नागरेयर्क प्रत्युदाहार्यम् । अरण्यात् पथिन्यायाध्यायहस्तिनरविहारेषु ॥ अरण्यशब्दात् पथ्यादिप्वाभिधेयेषु शेपेऽर्थे युञ्प्रत्ययो भवति । अारण्यकः पन्थाः न्यायः अध्यायः ह(न्ति ? स्ती) नरो विद्दारो वा ! पथ्यादिष्विति किम् । अारण्याः पशवः । अारण्यः सुमनसः । ता वा गोमये ॥ ६६ ॥ अरण्याद् गोमयेऽभिधेये शेपेऽर्थे वुञ्प्रत्ययो वा भवति । (अारण्यः) आरण्यको गोमयः । आरण्यकानि गोमयानि ॥ कुरुयुगन्धराभ्याम् ॥ ६७ ll - अाभ्यां शेषेऽर्थे वुञ्प्रत्ययो वा भवति ! कुरुपु भवः कैरवकः कौरवः । यौगन्धरकः यौगन्धर(क)ि: । जनपदशब्दावेतौ । ताम्यान् '(अ) वृद्धेम्योऽपि' इति नित्ये जुन्(त्या? त्यये प्रा)से विकल्पार्व वचनम् । ーーーーーー→ १- 'स्सनप्रा' क. Fटि:- 2E