पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/231

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fir૦ ૨ हृदयहारिण्याख्यया वृत्त्या समेतम् । 9ܪܪ मनुष्यतत्स्थयेरिति किम् कच्छी गैः राङ्कवायणे गेी: | 《I密可; कम्बलः ।। *रङ्कोः प्राणिनि वा' इति विकल्पः ॥ साल्वाद् गोयवाग्नोश्च ॥ ७२ ॥ साल्वशब्दाद् गोयवाग्वेोश्चार्थयोः शेपेऽर्थे वुञ्प्रत्ययो भवति । साल्वको गौः । साल्विका यवागू: } साल्वको मनुष्यः । साल्वकमस्य हसितमिति पूर्वेण (न?) भवति ॥ न पदातौ ॥ ७३ ॥ साल्वशब्दात् पदातावाभेधेये 'मनुष्यतत्स्थयोः' इति प्रासो बुन्न भवति । साल्वः पदातिर्व्रजति l गत्तन्ताच्छः ॥ ७४ ॥ गर्तशब्दान्ताद् देशवाधिन: शेपेऽर्थ छप्रत्ययो भवति । Sवादः । घृकगर्त्तयः । सृगालगर्त्तयः । पाटलागर्त्तयः । वाहीकग्रामलक्षणी ठम्ञिठौं परत्वाद् आधते । देशाधेकाराद् बहुपूर्वीन्न भवति । बाहु गर्त्तः कैंटादेः प्राच्व्यादयः ॥ ७५ ॥ with a कष्टदे: प्रा(च्याद्? च्य)देशवाचिन: S४ छप्रल्ययो भवति अणोऽपवादः कटनगरीयः कटघेोपीय: कटवर्त्तकीयः प्राच्यादिति किसू १ काटनगर: tl कखेोपधकन्थापलदनगरग्रामहूदान्ताच्छे ॥ ७६ ॥ ककारखकारोपधात् कन्याद्यन्ताय देशवाचिनः श्रातिपदिकात् क्षेपे. में छे विपये छ एव प्रत्ययो भवति । चाधकबाधनार्थ आरम्भः । के. धेयोऽणं प्राप्ते आरीद्दणर्क्यः आश्वत्यकीयः l शाल्मलिकीयः ।। ऐलुतः। यः । “सौसुकीयः । (सो ? खेो)पधाद् वाहीकग्रामलश्चणयोग्रुञ्ञिः फैश (शिकि१)खीयः । कुन्धान्तात तयेरेव दक्षिकन्यीयः। लदान ------r ー

  • " 3.