पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/249

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te 3, हृदयहारिण्याख्यया वृत्त्या समेतन् 3 8ኳ सुप्सु भर्व सौपम् । तैडम् । कार्तय । प्रातिपदिकीयम् । सुपiव्याख्यानो ग्रन्थः सौपः । तैडः । कार्तः । प्रातिपदिकीयः । व्याख्येयनाम्न इतेि किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटालपुत्रम् (एवं) सन्नेिवेशमिति सुकोसलया प्रतिच्छन्दभूतया व्याख्यायते, न तु पाटलिपुत्रशब्दो व्याख्यातव्यनाम भवति । अथ भवव्याख्यानयोर्युगपदधकारः किमर्थए। निर्दिष्टार्थैी हि तौ । तत्र भवस्तस्येदमिति अपवादविधानार्थ । व६थति - ‘बह्वचेोऽन्तोदात्ताट्टच्' इति । तत्राणादयो मा भूखान्नेति ॥ बह्वचोऽन्तोदात्ताट्टज्ञ् ॥ १८० ॥ घहचेो व्याख्यातव्यनाम्नोऽन्तेोदाताद् भवव्याख्यानयोरर्ययोष्ठश् प्रत्ययो भवति । पात्वणाविकम् । नातानतिक्रम ] 'समासस्य' इत्यन्ताः दात्तत्वम् । यहृच इति किम् । सौपम् । तॆडम् । द्व्यचष्ठकं वक्ष्यतंीत्यकाच्, प्रत्युदादियते । अन्तोदातादिति किम्। संहितायां भवं तस्य व्याख्यानें सांहितय् । गतिस्वरेणायुदात्तम् । यज्ञेभ्यः ॥ १८१ ॥ll यज्ञवाचिम्यी भवन्याख्यानयोटझग्रत्ययो भवति । अमिध्येमे भवमग्निष्टोमस्य व्याख्यानं वा कल्पादून्यत् आमिप्टेमेिकम्ल । वाजपेथिकम् । पाञ्चौदानेकश् । अनन्तोदात्तार्थ आरम्भः । पहुवचनं सर्वयज्ञ* परिग्रहार्थम् ॥ अध्यायेष्वेवर्षेः ॥ १८२ ॥ ऋषिशब्दा वसिष्ट्रादयः । ते यदा साहूचुर्यादिना ग्रन्थे (वर्त)न्ते तदा तेभ्यो व्याख्येयनामभ्यो भवव्याख्यानयेोरर्थयोरध्यायेप्पेव प्रत्ययार्थविशेषेणपु ठञ्प्रत्ययो भवति । वसिष्ग्रन्ये भवस्तस्य व्याख्यानः अध्यायी कि। वैभामित्रिकः। अभ्यायेष्विति किए। बासिछे ग्रन्ये भवा ऋक् वासिष्ठी । वैश्वामित्री ॥ YŞ YA पौरोडाशपुरोडाईंशात छन् |l Rくき || १. 'शाद्वन् क पाठ१०