पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/300

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सरस्वतीकण्ठाभरणं [अध्या० ४ इत्युत भवति। विकृत्यर्थ तद(र्थ१र्थम्।) तादर्थ्य चतुर्थीति सामथ्यात चतुर्थी सम(स्त ?थै)विभक्तिः । यद्वा तस्मै हितमित्यतश्चतुर्य्येव वर्तते । सहायीविपरिणामात् उपपदविभक्तित्वं विहाय सम्बन्ध इति विमक्तिभेवति । अङ्घरेभ्य इमानि अङ्गारीयाणि काष्ठानेि । प्राकारीया इष्टकाः । शङ्कव्यं दारु । पिचव्यः कार्पासः । तदर्थमिति किम् । मूत्राय कल्पत यवागूः । पादरोगाय नङ्खलोदकमिति योग्यतामान्ने मा भूत् । विकृतरिति किम् । उदकाय कूपः । प्रकृतिमात्रग्रहणे कारणमाश्वग्रहणादिहापि स्यातू | विकृतिग्रहणे तु विकृतिमात्रसाहचर्यात् तदुपादानकारणस्यैव ग्रहणं भवति । प्रकृतावितेि किम् । असये कोर्शी । प्रकृतिग्रहणाभावे तदन्यविकृतेरपि तदथैमने स्यात् ! चतुर्थ्यनुवृत्तिः किम् । सक्तूनां धानाः ! धानानां यवाः ! अत्र सत्यपि तादर्थ्य सम्यन्धमात्रविवक्षयां पूछी । यथा गुरोरिदं गुर्वथैमिति ! भवति च ततोऽप्यविवक्षायाम् । यथा अनुदरा कन्या । अरोमिका एडकेति ॥ ऋषभोपानद्भ्यां ञ्यः ॥ २०३ ॥ ऋपभशब्दादुपानहश्व विकृतिवाचिनश्चतुथ्र्यन्तात् तदर्थमित्यस्मि न्नर्थे प्रकृतावभिधेयाया व्यप्रत्ययो भवति । ऋषभाय अयमार्षेभ्यो वत्सः । औपानहो मुञ्जः । चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिपेधेनायमेव भवति । औपानह्य चर्म । कथं पुनः वत्सर्पभयोः प्रकृतिविकारभावः । गुणान्तरयेागात्। यथा गुणान्तरयुक्तास्तण्डुला भालेयास्तथा गुणान्तरयुक्तको घल्स आपेभ्यो भवति tl चर्मण्यञ् ॥ २०४ ।। `चर्मणि प्रकृतावभिधेयायां तद्विकृतिवाचिनश्चतुर्थ्यन्तात् तदर्थमिल्यस्मिन्नर्येऽञनत्ययो भवति । वास्रं चर्म । वार्ध र्म ॥ छदिबैलिभ्यां ढन् ॥ २०५ ॥ आभ्यां तदर्य विकृते: प्रकृतावित्यथें ढन्ग्रत्ययो भवति । छादिपेणि तृणानि ! पॄष्ठेयस्तण्डुल- !! उपधेः स्वार्थे ॥' २•६ ॥