पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/55

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० १.] हृदयहाप्यािख्यया वृत्त्या समेतस् । gß, अकमेरुंकञि ॥ २९८ ॥ कमेरन्यस्माद्धातोः परस्भिन्नुकानि श्रयुज्यमाने कर्मणि पष्ठी विभक्तिर्न भवति । आ(का गा)मुके वाराणसों रक्ष अहुः । भोगान मिलापुकः । अकमेरिति किम् ] दास्याः कामुकः ॥ अमत्र्योद्यर्थाधिकरणे निष्ठायाम् ॥ २९९ ॥ मतिचुद्धिपूजार्थेभ्योऽधिकरणे च या निष्टा ततोऽन्यस्यां प्रयुज्यमानायां कर्मणि पाठी विमकितर्न भवति । भुक्त ओदनी देवदत्तेन । गती ग्रामं देवदतः । ओदन। भुक्तबानू । ग्रार्म गतवान् ! अमल्याधर्थधिकरणेति किम् । राज्ञां मतः । राज्ञा सुद्धः । राज्ञां धृजितः ! इद्महेर्$सम् | इद्रं नटकोपेयाँतिित । भावे वा ॥ ३०० ॥ भावे या निछा तस्यां प्रयुज्यमानयां करेि पgी वा न भवति छात्रस्य हसितम् । छ्त्रॆण इसतम् । मयूरस्य नृत्तं मयूरेण पृक्तम् । कोकेिलस्य ब्याहृर्त कोकिलेन व्याहृतम् । अहँस्सुसम्न । इहाहिना सुतग्{। अके भविष्यति ॥ ३०१ ॥ भविष्यति काले अकात्ययों विहितः, तस्मिन् प्रयुज्यमाने कर्मणि पृष्ठी विभक्नेि भवति । कर्ट कारको प्रजति । ओदनं कारको व्रजति । (भविष्यतीति किम्) । कटस्य कारकः { पञ्चानां लावकः । इह कथं न भवति - वर्पशतस्य पूरकः, पुत्रपौत्राणां दर्शकः । नायं भावप्यति कालेविहितः । पदान्तरसम्बन्धाद् भविष्यतावगम्यते । इन्याधमणें च ॥ १०१ ॥ भविष्यथार्धमण्यें च य इनिप्रत्ययो विहितस्तप्रत्यययोगे पी विभक्तिर्न भवति । ग्रामं गामीं ग्राममागामी । शतं दायी । सहस्रं दी । आधमण्र्य इतेि किम् । अंक्श्यंकारी कष्टस्य । साधुदायी (ध्रु?वि)तस्य ॥ --~------- १. 'त्यार्थाशधि' ख ग, पाठ’. 球翼