पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/56

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Vo सरस्वतीकण्ठाभरणं সিদ্ধমাণ कृत्येषु कर्तरि वा ॥ ३०३ ॥ तव्यादयः प्राङ् ण्वुलः कृत्याः । एतेषु प्रयुज्यमानेषु कर्तरि पष्ठी विभक्तिर्वा भवति । भवता खलु कटः कर्तव्यः करणीयः कृत्यः कार्यैः । भवतः खलु कटः कर्तव्यः करणीयः कृत्यः कार्यः । कर्तरीति किम् । गेयो माणवकः सामाम् उप(रुला ? स्था)नीयो माणवकः पितुः ॥ नोभयप्राप्तौ ॥ ३०४ ॥ उभयोः कर्मणेः प्राप्तिर्यस्मिन् कृत्ये स उभयप्राप्तिस्तत्प्रयोगे कर्तृकर्मणोः पठी विभतिर्न भयति । क्रष्टव्या ग्रार्म शाखा देवदत्तेन । नेतव्या नगरमजा विष्णुमित्रेण । दातव्यः शतं देवृदतो यज्ञदतन । उभयप्राताविति वहुव्रीह्याश्रयणाद् यत्र कृत्ये कर्तृकर्मणोः पष्ठीप्रसङ्गस्तत्रैव निपिद्धः । तेनेह न भदति -गेयो माणवक: साम्नाम् । गेयानि माणवकस्य सामानीतेि तुल्यार्थैरतुलोपमाभ्यां तृतीया च ॥ ३०५ ॥ i तुलेषमाशब्दाभ्यामन्यैतुल्याँचै: शब्दैर्योगे तृतीया यथाप्राप्ता चं पछी विभक्तिर्भवति । तुल्यो देवदत्तेन तुल्यो देवदत्तस्य । सदृशो देवदत्तेन सदृशो देवदत्स्य । अतुलोपमाभ्यामिति किम् । ‘‘अर्जुनस्य तुला नास्ति केशवस्योपेमा च न ॥” हितसुखाभ्यां चतुर्थी च ॥ ३०६ ॥ हितसुखाभ्यां योगे चतुर्थी यथाप्राप्ता च पट्टी भवति । देवदत्ताय हितं, देवदत्तस्य हितम् । देवदत्ताय सुखं, देवदत्तस्य सुखम् ॥ भाशिष्यायुप्यभद्रार्थकुशलार्थैश्च ॥ ३०७ ॥ (भद्रार्थकुशलार्थेश्व १) आशिपि गम्यमानायाम आयुष्यार्थे (भद्रार्थ সুগ্ৰীষ্ট) कुशलार्थ हितसुखाभ्यां त(द)थेध (योगे) चतुर्थी पाठी च विभक्तिर्भवति । अायुप्य देवदत्त्वाय अयुष्यं देवदत्तस्य ॥ चिरं जीवितं