पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/66

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o सरस्पतीकष्ठागरणं [লায়া” ই प्रागेव समासो भवति । अश्चक्रीती । धनमती । अग्रथॆिलिप्ती धैोः ।। सूपविः लिप्ती पात्री इति। अत्र यदि सुश्रुत्पतिः प्रतीक्ष्येत तदन्तरङ्गत्वाट्टापेि सत्य• नदन्तत्वात् ठीपून स्यातू! चिदकृतापि भवति | आत्मतृतीयः आत्म पश्चम इति कृलैरधिकाथैवचने ॥ ४५ ॥ कृतिना प्रयुक्तमध्यारोपितगर्थवचनगाधिकार्थवचनं, तस्मिन् गम्यमाने कर्तृकरणतृतीयान्तें सुवन्तं कृत्यप्रत्य(येनानद?या)न्तेन सुप सहैकार्थभावे या समस्यते | तत्पुरुपश्च समासो भवति । काकपेया नदी । श्चलेह्यः कूपः । कण्टकसञ्चेय ओदनः । घाप्पच्छेद्यानि तृणानि । बहुलग्रहणादधिकार्थवचनमन्तरेणापि भवति । बुसोपेन्ध्योऽग्निः । तृणेोपेन्ध्योऽग्निः । घनधाल्यो द्रुमः । कृच्छ्रसाध्यमिति । पूर्वस्यैवायं মৃত্নঃ ॥ भक्ष्यान्नयानपात्रैर्मिश्रीकरणव्यञ्जनयुग्यपूरणानि मिश्रोपसिक्तयुक्तपूर्णोद्यप्रयोगे ॥ ४६ ॥ मिश्रीकरणादिवाचीनि तृतीयान्तानेि भक्ष्यादिसुमन्तैः सहैकार्थीभावे अव्यतिरिक्तकल्पान्तगैतप्रतीयमानमिश्रोपसिक्तयुक्तपूर्णादिक्रियापदाप्रयोगे समस्यन्ते । तत्पुरुष्पश्च समासो भवति । तत्र खरविशदमभ्यवहार्य भक्ष्यम् । तत्संस्कारकं मिश्रीकरणम्। गुडन मिश्रा धाना गुइधानाः । तिलपृथुकाः । भोष्यमघ्नम् । उपसेचनं व्यञ्जनम् । दध्रा उपसिक्त ओदनः दध्योदनः । यानं रथादि । युग्यं वाहनम् । अधैर्युक्त रथः अश्चरथः । गजरथः पात्रं घटादि पूर्णं धृतादि । घृतेन पूर्णो घटः घृतघटः । दधिघटः ॥l चतुर्थीं यता ॥ ४७ ॥ चतुर्थ्यन्त सुबन्त यस्मलयान्तेन सुपा सहैकार्थीभावे वां समस्यते । तत्पुरुपश्च समासो भवति । देवाय देर्य देवदेये पुष्पम् । ब्राह्मणदेर्य घनम् । घरप्रदेया कन्या । यतेति किए। ब्राह्मणाय दातव्यम् । सुखहिताभ्याम् ॥ ४८ ॥ १. *नि । चतुर्थी' ख. पठ:.