पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/74

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

áく सरस्वतीकण्ठाभरणं [अध्या० १• दिग्वाचिनः सह्वयावाचिनश्च शब्दाः सुबन्ताः समानाधिकरणेन सुयन्तेन सहकायभिावे संज्ञायां समस्यन्ते। तत्पुरुपब्ध समासो भवति । पूर्वेपुकामशमी। अपरेपुकामशमी । पश्चामाः। सप्तर्पयः । नित्यसमासधायम्। नहि वाक्येन संज्ञा गम्यते ॥ तद्धिताथॉक्तरपदसमाहारे च ॥ ७९ ॥ दिग्वाचेि सङ्ख्यावाचे च सुबन्तं तद्वितः स्यादित्येवमर्यं चोत्तरपदे परतः समाहारे चाभिधेय समानाधिकरणेन सुपा संहैकार्थीभाव वा समस्यते । तत्पुरुषश्च समासो भवति । पूर्व(स्यां) शालायां भवः पौर्वशालः । अपरशालः । पूर्वा गौः प्रियास्य पूर्वगवप्रियः । दिक् समाहारे न सम्भवति । पश्चानां नापितानामपत्यं पाञ्चनापितिः । पञ्चसु कपालेषु संस्कृतः पाञ्चकपालः पुरोडाशः । पञ्च गावो धनमस्य पञ्चगवधनः । पश्चनावप्रेियः । पञ्च गावः समाहृताः पञ्चगवम् । पश्चानां पूलानां समाहारः पञ्चपूली ॥ न मत्वर्थे ॥ ८० ॥ उपमानानि सामान्यवचनैः ॥ ८१ ॥ उपमीयतेऽनेनेत्युपमानम् । उपमानेोपमेययोः साधारणो धर्मः सामान्यम् । तदुक्तवन्तः सामान्यवचनाः । साधारणं गुणमुक्त्वा मतुब्छेपादिनोपमेयसँधैरित्यर्थ । उपमानवाचीनेि सुभन्तानेि सुबन्तैः सामान्यवचनैः समानाधिकरणैः सहैकाग्यभावे समस्यन्ते । तत्पुरुषश्च समासो भ-* घति । शस्त्रीव श्यामा शक्षीश्यामा देवदत्ता । न्यओधपरिमण्डला । हंसगद्भदा। कुमुद३यनी । शुकहरिणी । शरकाण्डगैौरी । यद्यपि वाक्यस्य भेदविपयत्वात् शस्राव श्यामेति मेदेन विग्रहः । तथापि समानाधिकरणेनेल्यनुवृत्तेः शस्रादयोऽन्तनतेवार्याः ! श्यामादिकं गुणमुपाद्दाय यदोपमेये वर्तन्ते तदोपमेयवृत्तिभिः समानाधिकरणैः सह समासमनुमवन्ति । एवञ्च मृगी (चा? व)सैी चपलाच मृ(गी?ग)चपला । काकी(व) वन्ध्या काक. धन्येति समानाधिकरणलक्षणः पुंवद्धावो भवति । उपमेयानि व्याघर्सिहर्पभवृषभपुण्डरीकपद्मपछुवकिसलयेन्दुचन्द्रादिभिः सामान्याप्रयोगे ॥ ८२ ॥