पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/86

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ද්ර් सरस्वतौकण्ठागरणं [अध्या० ३• आडित्येतदीपदर्थे अभिव्यार्तं च सुपा सह नित्यं समस्यते । तत्युरुपश्च समास भवतेि | अकडार: । आघद्धगू { प्राद्येी गताद्यथें प्रथमया ॥ १५३ ॥ प्रादयो गताद्यर्थे वर्तमानाः प्रथमान्तेन सुपा सह नित्यं समस्यन्ते । तत्पुरुषश्च समासो भाति । ग्रगत अचार्यः प्राचार्यः 1विरुद्धः पक्षः विपक्षः । DD g gS SS DD DDS DDDDS SS DDD S उपपतिः । उपपन्नो नायकः उपनायकः । अनुकूलः (नायकः) अनुनायकः । प्रतिकूलः नायकः प्रतिनायकः !! ' अत्यादयः क्रान्ताद्यर्थ द्वितीयया ॥ १५४ ॥ अत्यादय उपसर्गाः क्रान्ताद्यथें घर्तमाना द्वितीयान्तेन सुपा सह समस्यन्ते । तत्पुरुपश्व समासो भवति । अतिक्रान्त खट्खामतिखट्क्ः प्रावारः । अत्यश्वो वराहः । प्रतिगतोऽक्षं प्रत्यक्षः पदार्थः । अनुगतो लोमानि अनुलोमः ! प्रतिलोमाः ! अभिपन्नो मुखमभिमुखम् । अवादयः कुटाद्यथें तृतीयया ॥ १५५॥ अवादयः, मुष्टाघर्थं वर्तमानाः तृतीयान्तेन सह समस्यन्ते । तत्पुरुपश्व समासो भवति । अपकुर्छ कोकिलया अवकोोकेर्ल वनम्। अनुगतमर्थेन अन्यर्थं नाम । सङ्गतमक्षेण समक्षं वस्तु । वियुक्तमर्थेन व्यर्थ वचः । सङ्गतमर्थेन समर्थं पदम् | पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ॥ १५६ ॥ । सः पर्यौद्यो ग्लानद्यर्थे वर्तमानाश्चतुर्थ्येन्तेन सह समस्यन्ते तत्पुरुषश्च समासेो भवति । परिग्लानोऽध्ययनाय पर्यध्ययनः । परिभथमः । (अलं कुमार्यै) अलंकुमारिः । अलंपुरुपीणः | निरादयः क्रान्ताद्यर्थे पञ्चम्या ॥ १५७ ॥ निरादयः क्रान्ताद्यर्थे वर्तमानाः पश्यम्यन्तेन सुमस्यन्ते । तत्पुरुपश्च समासो भवति । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । निर्वाणसिः । उत्कान्ता कुलात् उत्कुला कुलटा । उद्वैलः समुद्रः । उच्छ