पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/94

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ඒ.ඒ सरस्वतकण्ठभरर्ण अध्या० ३• नतायामिति किम् । प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् । वाक् च त्वक् च यद्यत । याज्ञिकुश्चासी वैयाकरणश्च याज्ञिकवैयाकरणः । कति पुनश्चायोः । समुच्चयोऽन्वाचय इतरेतरयोगः समाहार इति चत्वारः । तत्रैकमर्य प्रतेि...ध्यादीनामतुल्यवचनानामविरोधिनामनियमक्रमर्योगपद्यानामात्मस्वरूपमेदेन चीयमानता समुच्चयः । यथा -देवदत्तः पचति च पठति च । देवदतो यज्ञदतश्च पचति । राज्ञी गाँधाश्वश्ध । राज्ञी ब्राह्मणस्य च गौः । शुक्छुश्चायं कृष्णश्च । नीलं च तदुत्पलं चेति । अत्र चार्थत्वेऽपि युगपदधिकरणवचनताया अभावात् समासो भवति । चप्रयोगमन्तेरणापि चार्य भवति । यथा - 'अहरहर्नयमानो गामर्श्व पुरुर्ष पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मतिः ॥ इन्द्रस्त्वया + वरुणे पायुरादित्यः स्तूयताम् ।।' इति । समुचय एव अन्वाचयो यत्रैकस्य प्राधान्यमेित(रत् तद)नु- रोधन पधादाचीयते। यया - वटी l भिक्षामट गां चानयेति। स हि मिक्षां तावदष्टति 1 यदि च गां पश्यति, तामप्यानयतीस्यसामथ्र्यदेव चात्र समासो न भवति । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवमेदः समूह इतरेतरयोगः । यथा - धवध खदिरम्भ पलाशश्च तिष्ठन्ति धवखदिरपलाशास्तिष्ठन्ति । अत्रावयवानामुद्भूतत्वात् तत्सङ्कधानिघन्धनं बहुवचनं भवति । स एव तिरोहितावयवभेदः समाहारः । यथा- धदश्या खादिरश्ध पलाशश्ध (घवखदिरपलाशं) तिष्ठति । अत्र तु समूहस्य प्राधान्यात् तस्य चैकृत्वादेकवचनमेव भवति । ए(त)योर्युगपदधिकरणवचनताया विद्यमानत्वात् समासो भवति । यद्येवं पद्वीपृथ्या(मुस्या?)वित्यत्र समानाधिकरणठश्णः पुंबद्भावः प्राप्नेति । विप्रांतांपैद्धाषेपु च युगपद्धकरणवचनातानुपतिः श्र्वोतेोष्णे सुखदु:खे इति। नैवम् । पुंवद्भाये हि वाक्यविषय सामानाधिकरण्यमाश्रीयते, न तु पृतिविपयम् । धृतरलैकिकTान 1 नहि लेकेि पदव्यी च मृदयी चेति वाक्यप्रयोगः। न च प्रतिपिद्भार्येष्वपि दोपः ! सर्व इमे समासवर्तिनः शब्दाः परस्परव्यवच्छेद्यव्यवच्छेदकभावापव्रत्वेन विप्रतिषिद्धार्धा एव । तत्र शक्षन्य मोधादिपु यया युगपदधिकरण पचनत दृश्यते, तथा शीतोष्णादेि`यपि । नन्वेवमपि लक्षन्यग्रोधादिषु धार्येद्वपस्यैकेनैवाभिहितत्वादितरस्य