पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०

पुटमेतत् सुपुष्टितम्

xi

विषयाः--
पृष्ठसङ्ख्याः.
 
अस्यैवाधेः क्षयाधिरिति संविदाधिरिति परिभा-
 षिताधिरिति च नाम
242
 
आधिः प्रणश्येद्द्विगुण इति नियमोपरि मतभेदेन
 व्यवस्थाः
242-243
 
अन्वाधिस्वरूपं, आध्यन्वाध्योर्धने न्यूनाधिकभावो
 न कार्य इति च
"
 
गोप्याधेरपि भोग्याधित्वं
243-244
 
भोग्याधेरपि कालाधित्वं
"
 
भोग्यगोप्याधिरपि गौतमसंमतः
"
 
तत्तत्परिभाषाबलादाधिभेदेषु व्यवस्था
244-245
 
नष्टाधमर्णकस्याधेर्विषये व्यवस्था
"
 
तत्र कात्यायनमते विशेषः तद्विमर्शश्च
245-246
 
सुकृतस्याधीकरणे अधमर्णेन धनाप्रत्यर्पणे राज्ञा
 तद्दापनीयं
"
 
कूटलएखकल्पनेन आधेर्भोगे कर्तव्यं
"
 
लग्नकप्रभेदः तेषां स्वरूपं परस्परं भेदश्च
246-247
 
प्रतिभुवः कार्यं तद्विमोक्षश्च
"
 
दर्शनप्रतिभुवा स्वकार्याकरणे अवृद्धिकं धनं दद्यात्
247-248
 
प्रतिभुवा ऋणिप्रदर्शनऽवधिकालः कात्यायन-बृहस्पति-
 भ्यामुक्तः
"
 
अर्पणप्रतिभुवः कार्यं
"
 
दर्शनप्रतिभुवः प्रात्ययिकस्य वा नाशे तत्पुत्रैस्तद्धनं
 न देयं
"
 
अर्पणप्रतिभुवस्तु मृतौ तत्पुत्रादिभिर्देयमेव धनं
"
 
तत्र च व्यवस्था
249
 
दर्शनप्रत्ययप्रतिभूभ्यां तदृणार्थं बन्धकग्रहे सति
 तन्मृतौ तत्पुत्रादिभिः तदृणं देयमेव
"
 
अत्र बृहस्पत्युक्त्या प्रतिभूकार्यव्यवस्थाः
"
 
तत्र मनुसंमति
250
 
अनेकप्रतिभूस्थले याज्ञवल्क्योक्तो विशेषः
"
 

B