पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०४

पुटमेतत् सुपुष्टितम्
73
व्यवहारकाण्डः

तदध्यस्यानिशं पश्येत् पौरैः कार्यं निवेदितम् ।
न तु राजा वशित्वेन धनलोभेन वा पुनः ।
उत्पादयेत्तु कार्याणि नराणामविवादिनाम्" ॥

कार्याणि विवादानित्यर्थः--

"न रागेण न लोभेन न क्रोधेन गृहे नृपः ।
परैरप्रापितानर्थान् न चापि स्वमनीषया" ॥

इति । अत्र अपवादमाह पितामहः--

"पदानि चापराधांश्च छलानि नृपतेस्तथा ।
स्वयमेतानि गृह्णीयात् नृपस्त्वावेदकैर्विना" ॥

पदानि-- धिक्कृतिः सस्यघातः, अग्निदानं, विध्वंसः कुमार्याः, निपानस्योपभोगः,[१], सेतुकण्टक कच्छेदः, आरामच्छेदः, क्षेत्रसञ्चारः, विषप्रदानम्, राज्ञां द्रोहकरणं तन्मुद्रामन्त्रयोर्भेदः, बन्धविमोचनम्, भोगदण्डयोर्ग्रहणम्, दानमुत्सेकः पटहादिघोषश्च, अस्वामिकद्रव्यस्वीकारः, राजावलीढद्रव्यस्वीकारः, अङ्गविनाशनं, एतानि द्वाविंशतिपदानि नृपज्ञेयानि-- नृपेण साक्षाद्वा सूचकवचनाद्वा ज्ञात्वा द्रष्टव्यानि ।

 अपराधास्तु-- आज्ञोल्लङ्घनम्, स्त्रीवधः, वर्णसङ्करः, परस्त्रीगमनं, चौर्यं, पतिं विना गर्भः, वाक्पारुष्यं, अवाच्यं दण्डपारुष्यं च, गर्भस्य पातनं चेति । एतांश्च स्वयमेव विचारयेत् वेदकं विना । छलानि तु-- परभङ्गः, पराक्षेपः, प्राकारोपरि लङ्घनम्, निपानायतनयोर्विनाशः, परिधापूरणं, राजच्छि


 S.VILASA
10
 


  1. सेतुकटक-- पाठान्तरम्.