पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०९

पुटमेतत् सुपुष्टितम्
78
श्रीसरस्वतीविलासे

इति । अनासेध्याः कात्यायनेनोक्ताः--

 हस्त्यश्वरथनौवृक्षपर्वतारूढा-- विषमस्थाः-- व्याध्यार्ताव्यसनिनश्च-- यजमानाश्च-- कार्यान्तराविष्टाश्च-- तत्समये ना सेध्याः । मत्तोन्मत्तजडास्तु सर्वदा अनासेध्याः, कर्षको बीजकाले च सेनाकाले च सैनिकाः । कृतकालश्च मध्येऽनासेध्यः समुदाहे भृतगवां प्रचारेण पालाः शिल्पिनश्च तत्काले अप्राप्तव्यवहारश्च दानोन्मुखश्च । अप्राप्तव्यवहारो नाम अपूर्णषोडशवर्षः । विषमस्थः-- चोराद्यपहृत सर्वस्वः । सैनिका इत्यत्र युद्धे आसन्न इति शेषः ।

इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वर हुशनसाहि सुरत्राण शरणरक्षणश्री-
दुर्गावरपुत्र परमपवित्रचरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्रमहादेवमहाराज वि-
रचिते स्मृतिसंग्रहे सरस्वतीवि-
लासे व्यवहारकाण्डे इति
कर्तव्यतानिरूपणं नाम
तृतीयोल्लासः.