पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११८

पुटमेतत् सुपुष्टितम्
87
व्यवहारकाण्डः

अनादेयव्यवहाराः.

कात्यायनस्तु विशेषमाह--

"देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।
क्रियाप्रमाणहीनश्च पक्षोऽनादेय इष्यते" ॥

 अयमर्थः- यत्रयत्र यदुपयुज्यते तत्रतत्र तल्लेखनीयम् । तदभावे साध्यसिद्धिकरणाशक्तेरुपयोगविहीनः पक्षोऽनादेय एवेति । क्रियाप्रमाणं-- साध्यपरिमाणं, प्रयोजनरहितत्वादिति लक्षणहीनोऽपि पक्षो हेय एव । "अप्रसिद्धनिराबाधनिरर्थकनिष्प्रयोजनासाध्यविरुद्धाः पक्षाभासाः" इति स्मरणात् । एतच्चन्द्रिकाकारो व्याचष्टे, यदाह चन्द्रिकाकारः-- तत्राप्रसिद्धो बृहस्पतिना निरूपितः--

"न केनचित्स्मृतो यस्तु सोऽप्रसिद्ध इति स्मृतः" ॥

तत्रोदाहरणं-- पलसहस्रकृतस्तालो गृतीत इति । निराबाधो नाम निरुपद्रवः । यथा- अयमस्मद्भवनप्रदीपप्रभया स्वभवने (स्वगृहे) व्यवहरतीति । निरर्थकनिष्प्रयोजनौ तु बृहस्पतिना दर्शितौ--

स्वल्पापराधस्स्वल्पार्थो निरर्थक इति स्मृतः ।
कार्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः ॥

ऋणादानाद्यष्टादशपदानन्तर्भूतो निरर्थकः ।

वाक्पारुष्यादिभिः साध्यसिद्ध्यनुपयुक्तैः सहितः पक्षो निष्प्रयोजन इत्यर्थः । असाध्यविरुद्धावपि तेनैव दर्शितौ ।