पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३३

पुटमेतत् सुपुष्टितम्
102
श्रीसरस्वतीविलासे

इति । पदसङ्क्रमणं-- ऋणादानादिपदान्यतमं पदं विहाय अन्यतमपदस्वीकारपूर्वमावेदनं । तथाच कात्यायनः--

"श्रावयित्वा तदा कार्यं त्यजेदन्यद्वदेदसौ ।
अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ॥
समयाभिहितं कार्यमभियुज्य परं वदेत् ।
विब्रुवंश्च भवेदेवं हीनं तमपि निर्दिशेत् ॥
लेखयित्वा तु यो वाक्यं न्यूनं वाऽप्यधिकं पुनः ।
वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति" ॥

अभियोगः-- पूर्वपक्षः तं कर्तुं नार्हतीत्यर्थः ।

क्रियाद्वेषितया हीनस्य लक्षणमाह--

"सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः ।
तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते" ॥

इति । अनुपस्थातृलक्षणमाह--

"आह्वानादनुपस्थानात् सद्य एव प्रहीयते" ।

इति । आह्वानानन्तरमनागमने तदानीमेव हीनो भवतीत्यर्थः ॥

निरुत्तरतया हीनं निरूपयति--

"ब्रूहीत्युक्तो हि न ब्रूयात्सद्यो बन्धनमर्हति ।
द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् ॥"

पराजयो-- हीनता । आहूतव्यपवायी तु अभियोगपरिहारार्थमाह्वानं बुध्वा प्रच्छन्नचारी । अत्रैषां तु उत्तरोत्तरस्य हीनतागुरुत्वज्ञापनार्थं हीनः पञ्चविधः स्मृत इत्युक्तम् । न पुनः पञ्चविध एव हीन इत्यवधारणार्थम्, विधान्तराणामपि स्मरणात् ॥