पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३७

पुटमेतत् सुपुष्टितम्
106
श्रीसरस्वतीविलासे

शपथभेदाः.

"सप्तर्षयस्तथेन्द्राद्याः पुष्करार्थे तपोधनाः ॥
शेपुश्शपथमव्यग्राः परस्परविशुद्धये ॥"

इति । यद्यपि अशपथानामपि दिव्यशब्दवाच्यत्वमस्ति--

"यस्माद्देवैः प्रयुक्तानि पुष्करार्थे मनीषिभिः ।
परस्परविशुद्ध्यर्थं तस्माद्दिव्यानि नामतः ॥"

इति । तथाऽपि गुरुषु दिव्यशब्दः लघुषु शपथ इति केचित्, तन्न,

"दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च ।
संभवे साक्षिणां चैव दैवी न भवति क्रिया"
"अशेषमानुषाभावे दिव्येनैव विनिर्णयः ॥
संभवे साक्षिणां प्राज्ञो दैविकीं तु विवर्जयेत् ॥"

इति वचनेषु दिव्यशपथयोरेकवाक्यतयोपादानत् तथैव लोकप्रसिद्धेश्च, किन्तु --

"अर्थानुरूपारूपाश्शपथाः स्मृतास्सत्यघटादयः ॥"
"साक्षी यत्र न विद्येत विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः ॥"

इति दिव्यशपथयोर्भेदग्रहणं तयोर्न भेदकथनाय, अपि तु शपथो लघुषु प्रायिक इति दर्शयितुमित्यवगन्तव्यम् ।

कात्यायनादयस्तु--

"यद्येकदेशं व्याप्ताऽपि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णाऽपि दैविकी वदतां नृणाम् ॥