पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४४

पुटमेतत् सुपुष्टितम्
113
व्यवहारकाण्डः

आज्ञापत्रिका.

आज्ञापत्रं तु--

"सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु वा ।
कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते" ॥

प्रज्ञापत्रं तु--

"ऋत्विक्पुरोहिताचार्यमान्येष्वभ्यर्हितेषु तु ।
कार्यं निवेद्यते येन पत्रं प्रज्ञापनात्मकम्" ॥

प्रसादपत्रं

प्रसाद लेख्यं तु--

"देशादिकं यस्य राजा लिखितेन प्रयच्छति ।
सेनाशौर्यादिना तुष्टः प्रसादलिखितं हि तत्" ॥

इति । जानपदस्य लक्षणमाह व्यासः--

"लिखेज्जानपदं लेख्यं प्रसिद्धं स्थानलेखकः ।
राजवंशक्रमयुतं वर्षमासार्धवासरैः ॥
पितृपूर्वं नामजातिधनकर्णिकयोर्लिखेत् ।
द्रव्यभेदं प्रमाणं च पृथ्वीं चोभयसंमताम्" ॥

चशब्देन साक्षिदेशाचारादि गृह्यते, अत एव नारदः--

"लेख्यं तु साक्षिमत्कार्यमविलुप्तक्रमाक्षरम् ।
देशाचारक्रमयुतं समग्रं सर्ववस्तुषु" ॥

इति । याज्ञवल्क्यस्तु विशेषमाह--

"समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम्" ॥

 S. VILASA.
15