पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५१

पुटमेतत् सुपुष्टितम्
120
श्रीसरस्वतीविलासे

इति । अत्र बृहस्पतिः--

"लेख्यदोषास्तु ये केचित्साक्षिणश्चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् "॥

लेख्यसन्देहे निर्णयनिमित्तानि.

लेख्यसन्देहे निर्णयनिमित्तान्याह याज्ञवल्क्यः--

"सन्दिग्धलेख्यशुद्धिस्स्यात्स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः" ॥

शुद्धमशुद्धं वेति सन्दिग्धस्य लेख्यस्य शुद्धिसस्स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन यल्लिखितं लेख्यान्तरं तेन शुद्धिः । यदि सदृशाक्षराणि भवन्ति । तदा शुद्धिस्स्यादित्यर्थः । आदिशब्दात्साक्षिलेखकस्वहस्तलिखितान्तरसंवादाच्छुद्धिरिति युक्त्या प्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन् काले अस्य पुरुषस्य इदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया-- तत्साक्ष्युपन्यासः । चिह्नमसाधारणं श्रीकारादि तत्संम्बन्धः । अर्थिप्रत्यर्थिनोः पूर्वमपि परस्परविश्वासेन दानग्रहणसंबन्ध आगमः । अस्य एतावतोऽर्थस्य संभावितप्राप्त्युपाया एव हेतवः । एभिर्हेतुभिस्सन्दिग्धलेख्यशुद्धिस्स्यादित्यर्थः ।

साक्षिभिर्लेख्यनिर्णयः.

 यदा तु लेख्यसन्देहे निर्णयो न जायते तदा साक्षिभिः निर्णयः कार्यः । यथाऽऽह। कात्यायनः--

"दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्"