पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६७

पुटमेतत् सुपुष्टितम्
136
श्रीसरस्वतीविलासे

अथ साक्षिप्रकरणम्.


(सक्षिस्वरूपम्.)

साक्षिस्वरूपमाह नारदः--

"ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्रा ये चाप्यनिन्दिताः ।
प्रतिवर्णं भवेयुस्ते सर्वे सर्वेषु वा पुनः" ॥

इति । अत्र सति संभवे व्यवहर्तुस्सवर्णा एव साक्षिण इत्यर्थः । अत एव नारदः--

"श्रेणिषु श्रेणिपुरुषाः तेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्यास्स्युः स्त्रियः स्त्रीषु च साक्षिणः" ॥

इति । एतदप्युपलक्षणम् । यथाऽऽह याज्ञवल्क्यः--

"तपस्विनो दानशीलाः कुलीनास्सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः" ॥

इति। त्रय अवरा न्यूना एषां ते त्र्यवराः । त्रिभ्योऽर्वाङ्न भवन्ति । जातयो-- मूर्धावसिक्तादयः । मूर्धावसिक्तानां मूर्धावसिक्तास्साक्षिणः । अत्र वर्णा-- ब्राह्मणादयः । तत्र ब्राह्मणानां ब्रह्मणा एव साक्षिणो भवन्ति । एवं क्षत्रियेष्वपि द्रष्टव्यम् । अत्रापवादमाह नारदः--

"श्रेण्यादिषु तु वर्गेषु कश्चिद्वै द्वेष्यतामियात् ।
तस्य तेभ्यो न साक्ष्यं स्यात् द्वेष्टारस्सर्व एव ते" ॥