पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७५

पुटमेतत् सुपुष्टितम्
144
श्रीसरस्वतीविलासे

"उक्तेऽर्थे साक्षिणो यस्तु दूषयेत् प्रागदूषितान् ।
न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥

किञ्च

नावद्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यस्स्यात् साध्यार्थाच्चापि हीयते" ॥

इति । अयमर्थः-- दोषेणैव तु दूषयेत् । न तु गुणाभावेन तस्य वचनप्रामाण्यविघातकारित्वादित्यभिप्रायः । अत एव ऋणादानादौ निषिद्धेतरस्यापि साक्षित्वमभ्यनुज्ञातम् । अतो न गुणाभावोद्भावनमात्रेण ऋणादानादौ निर्दिष्टसाक्षिणामसाक्षित्वात्सिद्धिः । किन्तु दासकितवत्वादिनिषेधनिमित्तोत्थापनेनेत्यवगन्तव्यम् । साहसादौ न तावन्मात्रेण, किन्तु अज्ञानासत्यशीलत्वादिदोषोद्भावनेनेत्यवगन्तव्यम् ।

"अन्यैस्तु साक्षिभिस्साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेद्दोषः तेषामप्यन्यसंभवात्" ॥

एवं प्रतिवादिनां दूषणप्रतिपादनं । न प्रकटदूषणं कार्यम् । वैयर्थ्यात् । सभ्यैरेव तत्प्रसिद्धेरित्यर्थः । यदि पुनरपि प्रसिद्धं दूषणं कीर्तितं, तत्र तदसाधयतो दण्डमाह कात्यायनः--

"असाधयन् दमं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविनस्साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः" ॥

स्फुटं यथा च भवति तथा साक्षिदोषमसंभावयन् इत्यर्थः । दोषित्वेन साधिताः साक्षिणो वर्ज्याः न तु दण्ड्या इत्यभिप्रायः ।