पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८९

पुटमेतत् सुपुष्टितम्
158
श्रीसरस्वतीविलासे

इति । ऋतं सत्यम् । स्वकान् शपथानाह मनुः--

सत्येन पूयते साक्षी धर्मस्सत्येन वर्धते ।
तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥

इति ।

वदन् साक्ष्यनृतं पाशैर्बध्यते वारुणैर्नरः ।
विवशं शतमाजाति तस्मात्साक्षी वदेदृतम् ॥
आत्मैव ह्यात्मनस्साक्षी गतिरात्मा तथाऽऽत्मनः ।
मावमंस्थास्त्वमात्मानं नृणां साक्षिणमुत्तमम् ॥

शतमाजाति शतजन्मपर्यन्तमित्यर्थः । विवशमिति क्रियाविशेषणम् । नारदोऽपि--

कुबेरादित्यवरुणशक्रवैवस्वतादयः ।
पश्यन्ति लोकपालाश्च नित्यं दिव्येन चक्षुषा ॥

बृहस्पतिरपि--

कूटसभ्यः कूटसाक्षी ब्रह्महा च समास्स्मृताः ।
भ्रूणहा वित्तहा चैषां नाधिकस्समुदाहृतः ॥

इति । वसिष्ठोऽपि--

अथ चेदनृतं ब्रूयात्सर्वतोऽमेध्यभक्षणम् ।
मृतौ नरकमायाति तिर्यग्गच्छेदनन्तरम् ॥

अमेध्यभक्षणयुतं नरकं मृतो गच्छतीत्यर्थः ।

कूटसाक्ष्ये दोषाः.

व्यासोऽपि--

पीड्यन्ते वारुणैः पाशैः साक्षिणोऽनृतवादिनः ।
षष्टिर्वर्षसहस्राणि नरके वसतिर्ध्रुवम् ॥