पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०१

पुटमेतत् सुपुष्टितम्
170
श्रीसरस्वतीविलासे

यथाऽऽह नारदः--

तत्र सत्ये स्थिरो धर्मो व्यवहारश्च साक्षिणि ।
देवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥

इति । स्थावरेषु तु प्रत्यर्थिना दण्डावष्टम्भनेन दिव्यालम्बने कृतेऽपि सामन्तादिदुष्टप्रमाणसंभवे दिव्यं न ग्राह्यमित्येवमर्थं--

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।

इति पितामहवचनं; नात्यन्तिकदिव्यनिराकरणार्थं, लिखितसामन्ताद्यभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् । यत्तु--

लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः ।
न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः ॥

इति । दिव्यावताराभावस्य स्थावरविवादस्यैव विषयत्वात् । तत्र निर्णायकं राजाज्ञेति स्थावरविवादेष्वनिर्णयप्रसङ्गादित्युक्तिरयुक्तेति न वाच्यं । एतच्चन्द्रिकाकारविज्ञानियोगिमतभेदेन व्यवस्था पूर्वमेवोक्तेति नात्र प्रपञ्च्यते । दिव्यानां कालविशेषमाह--

दिव्यानां कालविशेषः.

पितामहः--

पूर्वाह्णेऽह्नि परीक्षा स्यात् पूर्वाह्णे च घटो भवेत् ।
मध्याह्ने तु जलं देयं धर्मतत्वमभीप्सता ॥
दिवसस्य तु पूर्वाह्णे कोशशुद्धिर्विधीयते ।
रात्रौ तु पश्चिमे यामे विषं देयं सशीतलम् ॥

इति । अनुक्तवेळाविशेषाणां तण्डुलतप्तमाषप्रभृतीनां पूर्वाह्ण एव प्रधानं परिकीर्तितमिति सामान्यनारदस्मरणात् । तथाच हारीतेन विशेषो दर्शितः--

आग्नेश्शिशिरहेमन्तौ वर्षाश्चैव प्रकीर्तिताः ।