पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२१५

पुटमेतत् सुपुष्टितम्
184
श्रीसरस्वतीविलासे

दिव्यनिर्माणप्रकारः.

अथ दिव्यनिर्माणप्रकार उच्यते । अत्र प्रजापतिः--

दिव्येषु सर्वकार्याणि प्राड्विवाकः प्रकाशयेत् ।
अध्वरेषु यथाऽध्वर्युः सोपवासो नृपाज्ञया ॥
छित्वा यज्ञीयवृक्षं तु यूपवन्मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यः तुला कार्या मनीषिभिः ॥

अत्र प्राड्विवाकग्रहणाद्राजनियुक्तसभायामेव तुला न तु ग्रामादिसभासु तत्र प्राड्विवाकाभावात् । सोपवास इति पूर्वोक्तनियमानां उपलक्षणम् । नृपाज्ञया तुला कार्येत्यन्वयः । छित्वा-- भेदयित्वा । मन्त्रपूर्वकमित्यत्र मन्त्रमाह--

 "सौम्यो वानस्पत्य" इति । सौम्यः-- सोमदैवत्यः । सोमो धेनुमित्यादिः । वानस्पत्यो-- वनस्पतिदैवत्यः वनस्पते शतवलूशो विरोहेत्यादिः । ऋज्वी तुला कार्या खादिरी वा तैन्दुकी वेति विष्णुः । अत्र प्रजापतिर्विशेषमाह--

खादिरं कारयेत्तत्र निर्व्रणं शुक्लवर्जितम् ।

शुक्लो-- निर्यासः ।

शिंशपां तदभावे तु सालं वा कोटरं विना ।
एवंविधानि काष्ठानि धटार्थं परिकल्पयेत् ॥
चतुर्हस्ता तुला कार्या पादौ चापि तथाविधौ ।
अन्तरं तु तयोर्हस्तौ भवेदध्यर्धमेव वा ॥
तोरणे च तथा कार्ये पार्श्वयोरुभयोरपि ।
घटादुच्चतरे स्यातां नित्यं दशभिरङ्गुळैः ॥