पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६४

पुटमेतत् सुपुष्टितम्
233
व्यवहारकाण्डः

अत्र व्यासः--

 ग्रहीतृदोषान्नष्टश्चेत् बन्धो हेमादिको भवेत् ।
 ऋणं सलाभं संशोध्य तन्मूल्यं दापयेद्धनी ॥

अत्र भारद्वाजः--

 आधेः प्रवेशने काले मोहान्नेच्छति चेद्धनी ।
 भोगो नास्त्येवात ऊर्ध्वं न वर्धयति तद्धनम् ॥
 भोग्याधिक्यं च भोग्याधेर्ह्रासं च न विचारयेत् ।
 लेख्ये तु लिखिते यावत्तावद्भोक्तव्यमेव तु ॥

अतश्च--

 रक्ष्यमाणोऽपि यत्राधिः कालेनायादसारताम् ।
 आधिरन्योऽथवा कार्यो देयं वा धनिनो धनम् ।

इति । जङ्गमविषय एवमवगन्तव्यं । अत एवाह बृहस्पतिः--

 आधिर्बन्धस्समाख्यातस्स च प्रोक्तश्चतुर्विधः ।
 जङ्गमस्स्थावरश्चैव गोप्यो भोग्यस्तथैव च ॥

अयमर्थः-आधिर्द्विविधः । स्थावरो जङ्गमश्च । अत एवाह नारदः--

 आधिस्तु द्विविधः प्रोक्तो जङ्गमस्स्थावरस्तथा ।
 स चापि द्विविधःप्रोक्तो गोप्यो भोग्यस्तथैव च ॥

इति । अत्र भोग्यो द्विविधः सप्रत्ययभोग्याधिः अप्रत्ययभोग्याधिश्चेति । सवृद्धिकमूल्यापाकरणार्थो यः ससप्रत्ययभोग्याधिरित्युच्यते । वृद्धिमात्रापाकरणार्थो यः सेऽप्रत्ययभोग्याधिरित्युच्यते । तत्र सप्रत्ययभोग्याधिमाह व्यासः--

 कांचिद्वृद्धिं समाभाष्य द्रव्यमादाय तत्त्वतः ।

 S. VILASA
30