पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६७

पुटमेतत् सुपुष्टितम्
236
श्रीसरस्वतीविलासे

तदाऽपि न कश्चिद्दोषो धनिन इयाह स एव--

 दैवराजोपघाते तु न दोषो धनिनःक्वचित् ।

इति । अत्र विशेषमाह कात्यायनः--

 स चेद्धनिकदोषेण निपतेद्वा म्रियेत वा ।
 अधिमन्यं स दाप्यस्स्यादृणान्युच्येत सर्णिकः ॥

इति । धनिकदोषादन्यत्राध्यपचारे ऋणिक ऋणान्मुच्यते । तेनान्यमधिकमाधिसमं वाऽर्थमृणिको धनिने राज्ञा दाप्य इत्यर्थः । आधिसिद्धिं प्रत्याह नारदः--

 आधिस्तु द्विविधःप्रोक्तःस्थावरो जङ्गमस्तथा ।
 सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥

सिद्धिराधित्वसिद्धिः । अन्यथा-- विना भोगं अधमर्णोद्दिष्टस्य उत्तमर्णस्वीकारमात्रेणेति यावत् । तथाच कात्यायनः

 मर्यादाचिह्नितं क्षेत्रं गृहं वाऽपि यदा भवेत् ।
 ग्रामादयश्च लिख्यन्ते तदा सिद्धिमप्नुवायात् ॥

अनेन लेख्यारूढत्वमपि आधिसिद्धौ निमित्तमिति सूचितं । मुख्यं प्रयोजनं भोग एव । तथाच विष्णुः--

 ययोर्निक्षिप्त आधिस्तं विवदेतां यदा नरौ ।
 यस्य भुक्तिर्जयस्तस्य बलात्कारं विना कृता ॥

द्वयोरपि भुक्तिसद्भावे बृहस्पतिराह--

 क्षेत्रमेकं द्वयोर्बन्धेदत्तं यत्समकालिकम् ।
 येन भुक्तं भवेत्पूर्वं तस्य तत्सिद्धिमाप्नुयात् ॥

एतच्चोभयोः पत्रारूढत्वे वेदितव्यम् । यथाऽऽह वसिष्ठः-

 तुल्यकाले निसृष्टानां लेख्यानामधिकारिणा ।